SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (णिप्रत्ययान्त) ५ अभ्यषिषेण तु ताम्, न्, तम् तम्, आव, आम।। ६ अभिषेणया - ञ्चकार, इ० ।। म्बभूव, ३० ।। मास, इ० ।। ७ भ्रश्या- त्, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म । ८ अभिषेणयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, " स्मः ॥ ९ अभिषेणयिष्यति, तः न्ति सि, थः, थ आमि आव आमः ।। १० अभ्यषेणयिष्य तु ताम्, न्, तम्, त म्, आव, आम।। । " त्र्यन्त्यस्वरादेः " (७,४,२३) इत्यन्त्यस्वरलोपः, समानलोपित्वाच्च ह्रस्वाभावः सन्वत्कार्याभावश्च । वीणायोपगायतीति उपवीणयति । ८३ उप-वीणि धातोरूपाणि ।। १ उपवीणयति, तः, न्ति । सि, थः, थ। आमि, आव, आमः ।। २ उपवीणये तु ताम् युः तम् त यम्, व, म ३ उपवीणय तु/तात्, ताम्, न्तु /तात् तम् त। आनि , आव, आम।। ४ उपावीणय तु ताम्, न्, तम्, त म्, आव, आम।। ५ उपाविवीण तु ताम्, न्, तम् तम्, आव, आम।। ६ उपवीणया शकार, ३० ।। म्बभूव इ० ।। मास इ० ।। ७ उपवीण्या- त्, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ।। ८ उपवीणयिता रौ, र सि, स्थः, स्था स्मि, स्वः, स्मः ॥ ९ उपवीणयिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ॥ १० उपवीणयिष्य तु ताम्, न्, तम् तम्, आव, आम॥ "न प्रादिरप्रत्ययः०" (३,३,४ ) इति उपसर्गस्य न श्वात्ववयवत्वम्, समानलोपित्वात् उपाऽन्त्या ह्रस्वाभावः सन्वकार्याभावक्ष दारुणः खट्वां करोतीति खट्वयति दारु । ८४ खट्वि - धातोरूपाणि ।। १ खट्वय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ खवये तु ताम्, युः । तम्, त यम्, व म ३ खद्वय तु/तात्, ताम्, न्तु तात् तम् त आनि आव, आम ॥ Jain Education International ४ अखद्वय-त्, ताम्, न्, तम्, त । म्, आव, आम।। ५ अचखट्व त्, ताम्, न्, तम्, त। म्, आव, आम ।। ६ खट्वया- ञ्चकार, इ० ॥ म्बभूव, इ० ।। मास, इ० ।। ७ खट्ट्ट्या तू, स्ताम्, सुः ८ खट्वयिता- रौ र सि स्थः, स्थ स्मि, स्वः स्मः ।। ९ खट्वयिष्यति, तः, न्ति । सि, थः, थ। आमि, आवः स्तम्, स्त, । सम्, स्व, स्म ।। , 479 आमः ।। १० अखट्वयिष्य तु ताम्, न्, तम्, त म्, आव, आम।। तुलां रोपयतीति तुलयति कनकम्। ८५ तुलि - धातोरूपाणि ॥ १ तुलयति, तः न्ति सि, थः, थ आमि आवः, आमः ॥ २ तुलये तु ताम्, युः तम् । यम्, व म।। ३ तुलय तु/तात्, ताम्, न्तु /तात् तम् त आनि, आव, आम ।। ४ अतुलय-त्, ताम्, न्, तम्, त। म्, आव, आम।। ५ अतुतुल- तू, ताम्, न्, तम्, त। म्, आव, आम ।। तुलया- ञ्चकार, इ० ॥ म्बभूव, इ० ।। मास, इ० ।। ६ " ७ तुल्या- त्, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ।। ८ तुलविता रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ।। ९ तुलविष्यति, तः न्ति सि थ था आमि आव J 7 आमः ॥ १० अतुलयिष्य- त्, ताम्, न् । :, तम्, त । म्, आव, आम ।। " त्र्यन्त्यस्वरादेः " (७,४,३३ ) इत्यन्त्यस्वरादिलोपः, समानलोपित्वाच्च उपान्त्य ह्रस्वाभावः सन्वत्कार्याभावश्च । असिना छिनत्तीति असयति । ८६ असि धातोरूपाणि ।। १ असय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आम: ।। २ असये तु ताम् यु, तम्, त यम्, व, म ३ असय तु/तात्, ताम् न्तु तात्, तम्, त आनि आव आम ।। ४ आसय-त्, ताम्, न्, तम्, त म्, आव, आम ५ आसिस तु ताम्, न्, तम्, त म्, आव, आम।। ६ असया - ञ्चकार, ३० ।। म्बभूव इ० ।। मास, इ० ।। For Private & Personal Use Only ७ अस्या- तू, स्ताम्, सुः स्तम्, स्त, । सम्, स्व, स्म ।। ८ असयिता रौ र सि. स्थः, स्थ स्मि, स्वः स्मः ॥ www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy