________________
नामधातुप्रक्रिया (णिप्रत्ययान्त)
ई लक्ष्मीमाचष्टे इति आययति । ९१ आयि धातोरूपाणि ||
१ आयय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आम: ।। २ आयये तु ताम्, युः । तम्, त यम्, व, म ३ आयय- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । अनि, आव,
आम ।।
५
४ आवय तु ताम्, न्, तम्, तम्, आव, आम।। आयिय- त्, ताम्, न्, तम्, त । म्, आव, आम ।। ६ आयया- ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ हय्यात् स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ आययिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ आययिष्यति, तः, न्ति । सि, थः, थ। आमि आव
,
आमः ।।
१० आययिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। मतान्तरे ५० आयय-त्।।
उवमाचष्टे इति वरयति । ९२ वरि-धातोरूपाणि ।।
१ वरय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ वरये तु ताम्, युः । तम्, त यम्, व, म ३ वरय तु/तात्, ताम्, न्तु /तात् तम् त आणि आव
आम ।।
४ अवश्य-त्, ताम्, न्, तम्, त म्, आव, आम॥
५ अवीवर तू, ताम्, न्, तम्, त म्, आव, आम।।
६ वरया शकार, इ० ॥ म्बभूव ३० ॥ मास, इ० ॥ ७ वर्या तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ वरयिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥
९ वरयिष्यति, तः न्ति सि, थः, थ आमि आव
आमः ।।
१० अवरविष्य तु ताम्, न्, तम्, तम्, आव, आम ॥ "प्रियस्थिर० " (७,४,३८) इति नामग्रहणे लिङ्गविशिष्टस्यापिग्रहणात् 'वर्' मतान्तरे वारयतीत्यादि ।
आदेश,
ऋज्वमाचष्टे ।
९३ ऋजि - धातोरूपाणि ।।
१ ऋजयति, तः न्ति । सि, थः, थ आमि, आव, आमः ।।
Jain Education International
२ ऋजये तु ताम्, युः । तम्, त यम्, व, म
३ ऋजय- तु/तात्, ताम्, न्तु । : / तात्, तम्, त। आनि, आव,
आम ।।
४ आर्जय-त्, ताम्, न् । :, तम्, त। म्, आव, आम ।। ५ अर्जिज तु ताम्, न्, तम्, त म्, आव, आम।।
६ ऋजयाञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ ऋज्या तु स्ताम् सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ ऋजयिता- " रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।।
९ ऋजयिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः
481
आमः ॥
१० आर्जविष्य तु ताम्, न्, तम् तम्, आव, आम।। "जाति णि० (३,२,५१ ) इति पुंवत्त्वे अन्त्यस्वरलोपे
च ऋजयति ।
एनीमाचष्टे इति एतयति । ९४ एति - धातोरूपाणि ।।
१ एतयति, तः न्ति सि, थः, थ आमि आब, आमः ।।
२ एतये तु ताम्, युः । तम् त। यम् व, म।।
"
३ एतय - तु/तात्, ताम्, न्तु । : /तात्, तम्, त। आनि, आव,
आम ।।
४ ऐतय-त्, ताम्, न् । :, तम् त। म्, आव, आम ।। ५ ऐतत तु ताम्, न्, तमु, तम्, आव, आम ।।
६ एतया शकार, ३० ॥ म्बभूव इ० ॥ मास, इ० ॥ ७ एत्या त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। एतयिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ एतयिष्यति, तः न्ति सि, थः, थ आमि आव
८
आमः ॥
१० ऐतयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम ।। मतान्तरे ५ ऐतित्-त् । " जातिश्च णि०" (३,२,५१ ) इति पुंवत्त्वे एत इति प्रकृतेरन्त्य स्वरलोपे एतयति ।।
गुर्वीमा गरयति । ९५ गरि धातोरूपाणि ।।
१ गरय-ति, तः, न्ति । सि, २ गरये तु ताम्, युः । ३ गरय- तु/तात्, ताम्,
आम ।।
For Private & Personal Use Only
थः, थ। आमि, आवः, आमः ।। तम्, त यम्, व म।। न्तु।: /तात् तम् त। आणि आव
www.jainelibrary.org