SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (णिप्रत्ययान्त) ई लक्ष्मीमाचष्टे इति आययति । ९१ आयि धातोरूपाणि || १ आयय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आम: ।। २ आयये तु ताम्, युः । तम्, त यम्, व, म ३ आयय- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । अनि, आव, आम ।। ५ ४ आवय तु ताम्, न्, तम्, तम्, आव, आम।। आयिय- त्, ताम्, न्, तम्, त । म्, आव, आम ।। ६ आयया- ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ हय्यात् स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ आययिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ आययिष्यति, तः, न्ति । सि, थः, थ। आमि आव , आमः ।। १० आययिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। मतान्तरे ५० आयय-त्।। उवमाचष्टे इति वरयति । ९२ वरि-धातोरूपाणि ।। १ वरय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ वरये तु ताम्, युः । तम्, त यम्, व, म ३ वरय तु/तात्, ताम्, न्तु /तात् तम् त आणि आव आम ।। ४ अवश्य-त्, ताम्, न्, तम्, त म्, आव, आम॥ ५ अवीवर तू, ताम्, न्, तम्, त म्, आव, आम।। ६ वरया शकार, इ० ॥ म्बभूव ३० ॥ मास, इ० ॥ ७ वर्या तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ वरयिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ वरयिष्यति, तः न्ति सि, थः, थ आमि आव आमः ।। १० अवरविष्य तु ताम्, न्, तम्, तम्, आव, आम ॥ "प्रियस्थिर० " (७,४,३८) इति नामग्रहणे लिङ्गविशिष्टस्यापिग्रहणात् 'वर्' मतान्तरे वारयतीत्यादि । आदेश, ऋज्वमाचष्टे । ९३ ऋजि - धातोरूपाणि ।। १ ऋजयति, तः न्ति । सि, थः, थ आमि, आव, आमः ।। Jain Education International २ ऋजये तु ताम्, युः । तम्, त यम्, व, म ३ ऋजय- तु/तात्, ताम्, न्तु । : / तात्, तम्, त। आनि, आव, आम ।। ४ आर्जय-त्, ताम्, न् । :, तम्, त। म्, आव, आम ।। ५ अर्जिज तु ताम्, न्, तम्, त म्, आव, आम।। ६ ऋजयाञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ ऋज्या तु स्ताम् सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ ऋजयिता- " रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ९ ऋजयिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः 481 आमः ॥ १० आर्जविष्य तु ताम्, न्, तम् तम्, आव, आम।। "जाति णि० (३,२,५१ ) इति पुंवत्त्वे अन्त्यस्वरलोपे च ऋजयति । एनीमाचष्टे इति एतयति । ९४ एति - धातोरूपाणि ।। १ एतयति, तः न्ति सि, थः, थ आमि आब, आमः ।। २ एतये तु ताम्, युः । तम् त। यम् व, म।। " ३ एतय - तु/तात्, ताम्, न्तु । : /तात्, तम्, त। आनि, आव, आम ।। ४ ऐतय-त्, ताम्, न् । :, तम् त। म्, आव, आम ।। ५ ऐतत तु ताम्, न्, तमु, तम्, आव, आम ।। ६ एतया शकार, ३० ॥ म्बभूव इ० ॥ मास, इ० ॥ ७ एत्या त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। एतयिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ एतयिष्यति, तः न्ति सि, थः, थ आमि आव ८ आमः ॥ १० ऐतयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम ।। मतान्तरे ५ ऐतित्-त् । " जातिश्च णि०" (३,२,५१ ) इति पुंवत्त्वे एत इति प्रकृतेरन्त्य स्वरलोपे एतयति ।। गुर्वीमा गरयति । ९५ गरि धातोरूपाणि ।। १ गरय-ति, तः, न्ति । सि, २ गरये तु ताम्, युः । ३ गरय- तु/तात्, ताम्, आम ।। For Private & Personal Use Only थः, थ। आमि, आवः, आमः ।। तम्, त यम्, व म।। न्तु।: /तात् तम् त। आणि आव www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy