SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ 472 धातुरत्नाकर चतुर्थ भाग क्षुद्रमाचष्टे करोति वा इति क्षोदयति। | २ छिद्रये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ५३ क्षोदि-धातोरूपाणि।। ३ छिद्रय- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आणि, आव, १ क्षोदय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। आम।। २ क्षोदये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। | ४ अच्छिद्रय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ३ क्षोदय- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, ५ अचिच्छिद्र-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आम।। ६ छिद्रया- ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ४ अक्षोदय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। | ७ छिया- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ५ अचुक्षोद-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ८ छिद्रयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ६ क्षोदया- ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ९ छिद्रयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ७ क्षोद्या- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। आमः।। ८ क्षोदयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। | १० अछिद्रयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ९ क्षोदयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव तृप्रमाचष्टे करोति वा इति त्रपयति। आमः।। ५६ त्रपि-धातोरूपाणि॥ १० अक्षोदयिष्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। "स्थूलदूर०" (७,४,४२) इत्यस्थादेरंशस्य लुग्नामिनो १ त्रपय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। गुणश्च। समानलोपित्वात् उपान्त्यहस्वः सन्वत्कार्यं च न | २ त्रपये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। भवति।। ३ त्रपय- तु/तात्, ताम्, न्तु।:/तात्, तम्, ती आणि, आव, चिरमाचष्टे विलम्बते वा इति चिरयति। आम।। ५४ चिरि-धातोरूपाणि।। ४ अत्रपय-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। ५ अतित्रप-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १ चिरय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। ६ त्रपया-ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ०।। २ चिरये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ७ त्रप्या-त्, स्ताम्, सुः1:, स्तम्, स्त, । सम्, स्व, स्म।। ३ चिरय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आणि, आव, ८ त्रपयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। आम।। ९ त्रपयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आक: ४ अचिरय-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। आमः॥ ५ अचिचिर- तु, ताम्, न्। :, तम्, त। म्, आव, आम।। १० अत्रपयिष्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। ६ चिरया-ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। "प्रियस्थिर०" (७,४,३८) इति त्रप् आदेशः। ७ चिर्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। । असमानलोपित्वात् सन्वद्भावे अतित्रपत्, लघुत्वाभावान ८ चिरयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। | दीर्घत्वम्। मतान्तरे त्रापयतीत्यादि। तपशब्दो मेधान्तधर्मे, आज्ये, ९ चिरयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आवः | काष्ठे, पापे, दुःखेच वर्तते। आमः।। दूरमाचष्टे करोति वा इति दवयति। १० अचिरयिष्य-त्, ताम्, न्। :, तम्, त। म, आव, आम।। ५७ दवि-धातोरूपाणि॥ समानलोपित्वात् सन्वत्कार्याभावः।।। छिद्रं करोतीति छिद्रयति। १ दवय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। २ दवये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ५५ छिद्रि-धातोरूपाणि।। ३ दवय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, १ छिद्रय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। ।। आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy