SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (णिप्रत्ययान्त) - ४ अदवय तु ताम्, न्, तम्, त म्, आव, आम।। ५ अदुदव- त्, ताम्, न्, तम् त। म्, आव, आम ॥ ६ दवया शकार, इ० ॥ म्बभूव ३० ॥ मास, ३० ॥ ७ दव्या- तू, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ॥ ८ दवयिता रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ॥ ९ दवयिष्यति, तः न्ति सि थ थ आमि आव आमः ।। १० अदवयिष्य- त्, ताम्, न् । :, तम्, त । म्, आव, आम ॥ " स्थूलदूरे० " (७,४,४२) इति अन्तस्थादेर्लुकि नामिनो गुणे च दवयति । णौ यत्कृतं कार्यं तत्सर्वं स्थानिवद्भवतीति न्यायेन दूशब्दस्य द्वित्वे अदुदवत् । केचित्तु स्थूलदूरयूनां करोत्यर्थे णावन्तस्थादेर्लुकं नामिनो गुणं च नेच्छन्ति स्थूलं करोति स्थूलयति । दूरयति । यूवयति । वस्त्रं परिदधातीति परिवस्त्रयति । ५८ परि वस्त्रि - धातोरूपाणि ।। १ परिवस्त्रयति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥ २ परिवस्त्रये - त्, ताम्, युः । :, तम्, त । यम्, व, म।। ३ परिवस्त्रय- तु/तात्, ताम्, न्तु /तात् तम् त। आणि आव, आम ।। ४ पर्यवस्त्रय तु ताम्, न्, तम् तम् आव, आम।। ५ पर्यववस्त्र - त्, ताम्, न् । :, तम्, त । म्, आव, आम।। ६ परिवस्त्रया शकार, ३० ।। म्बभूव ३० ॥ मास, ३० ॥ ७ परिवत्र्या तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, ९ परिवस्त्रयिष्यति, तः न्ति सि, थः, थ आमि आव आमः ॥ १० पर्यवस्त्रयिष्य तु ताम्, न्, तम्, तमु, आव, आम।। "न प्रादिः " इति परेर्न धात्ववयवत्वम् ॥ पुत्रं सूते इति पुत्रयति । ५९ पुत्रि - धातोरूपाणि || १ पुत्रयति, तः न्ति सि, थः, थ आमि आवः, आमः ।। २ पुत्रये तु ताम्, युः तम् । यम्, व, म 473 ३ पुत्रय- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । आणि, आव, आम ॥ Jain Education International ४ अपुत्रय-त्, ताम्, न् । :, तम्, त। म्, आव, आम ।। ५ अपुपुत्र- त्, ताम्, न्।, तम्, त । म्, आव, आम ।। पुत्रया - ञ्चकार, ३० ।। म्बभूव, इ० ।। मास, इ० ॥ ६ ७ पुत्र्या तु स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म । ८ पुत्रयिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ पुत्रयिष्यति, तः न्ति सि, थः थ आमि आव आमः ।। १० अपुत्रयिष्य तु ताम्, न्, तम्, त म्, आव, आम।। मिश्रं करोतीति मिश्रयत्योदनम् । ६० मिश्र धातोरूपाणि ।। १ मिश्रय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आम: ।। २ मिश्रये तु ताम्, युः । तम्, त यम्, व, म ३ मिश्रय तु/तात्, ताम्, न्तु /तात् तम् त। आणि, आव, आम ।। ४ अमिश्रय तु ताम्, न्, तम्, त म्, आव, आम।। ५ अमिमिश्र - त्, ताम्, न् । :, तम्, त। म्, आव, आम ।। मिश्रया शकार, ३० ॥ म्बभूव ३० ॥ मास, इ० ॥ ६ ७ मिश्रया- त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म । ८ मिश्रयिता रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ॥ ९ मिश्रयिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः स्म ।। ८ परिवस्त्रयिता रौ र सि स्थः, स्थ स्मि स्वः कश्चित् ।। स्मः ॥ आमः ॥ १० अमिश्रयिष्य- त्, ताम्, न् । :, तम्, त। म्, आव, आम ।। अमिश्रं मिश्रं करोतीति मिश्रयतीत्यादि च्व्यर्थे एवेति वीर उत्सहते वीरयति । ६१ वीरि-धातोरूपाणि ।। १ वीरय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ वीरये तु ताम्, युः । तम्, त यम्, व, म - ३ वीरय तु/तात्, ताम्, न्तु /तात् तम् त। आणि आव आम ।। ४ अवीरय तु ताम्, न्, तम् तम्, आव, आम ।। ५ अविवीर- त्, ताम्, न् । :, तम्, त । म्, आव, आम ॥ ६ वीरया ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy