SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (णिप्रत्ययान्त) ४९ प्रशस्यि धातोरूपाणि ।। १ प्रशस्ययति, तः न्ति । सि, थः, थ आमि आवः, आमः ॥ २ प्रशस्यये तु ताम्, युः तम् त। यम्, व, म *, ३ प्रशस्यय- तु/तात्, ताम्, न्तु । : /तात् तम् त। आनि, आव, आम ।। ४ प्राशस्यय-त्, ताम्, न्, तम्, त । म्, आव, आम ।। ५ प्राशशस्य त्, ताम्, न्, तम्, ताम्, आव, आम ६ प्रशस्यया चकार ३० ।। म्बभूव इ० ॥ मास, ३० ॥ ७ प्रशस्या- त्, स्ताम्, सुः स्तम्, स्त, । सम्, स्व, स्म ।। ८ प्रशस्ययिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ प्रशस्ययिष्यति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ॥ १० प्राशस्ययिष्य तु ताम्, न्, तम् तम्, आव, आम मतान्तरे प्रशस्यशब्दस्य णावादेशो न भवतीति प्रशस्ययति ॥ सत्यं करोति आचष्टे वा इति सत्यापयति । ५० सत्यापि धातोरूपाणि ।। - १ सत्यापयति, तः, न्ति । सि, थः, था आमि, आवः, आमः ।। २ सत्यापयेत्, ताम्, युः, तम्, त यम्, व, म ३ सत्यापय तु/तात्, ताम् न्तु आव, आम।। तात् तम् त। आनि ४ असत्यापय-त्, ताम्, न्, ५ अससत्याप- तू, ताम्, न् । तम्, त । म्, आव, आम || तम्, त । म्, आव, आम ।। ६ सत्यापया चकार, ३० ।। म्बभूव ३० ॥ मास, ३० ॥ ७ सत्याप्या- त्, स्ताम्, सुः स्तम्, स्त, । सम्, स्व, स्म ॥ ८ सत्यापयिता" रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ सत्यापविष्यति, तः न्ति सि, थः, थ आमि आव आमः ।। १० असत्यापयिष्य तु ताम्, न् तम् तमू, आव, आम।। "सत्यार्थवेदस्याः " (३,४,४४) इत्याकारे पुसि च सत्यापयति । ५- अससत्यपत्, असतित्यपत् ओणेर्ऋदित्करणज्ञापकात्, पूर्वमुपान्त्यहस्वे पचाद्वित्वे, असत्यपिपत् । Jain Education International १ अश्वय-ति, तः, न्ति । सि, थः, थ । आमि, आवः, आमः ॥ २ अश्वये त्, ताम्, युः । :, तम्, त । यम्, व, म।। ३ अश्वय तु/तात्, ताम्, न्तु।: /तात् तम् त। आनि, आव, आम।। अश्वतरमाचष्टे तेनातिक्रामति वा इति अश्वयति। ५१ अश्वि- धातोरूपाणि ।। ४ आश्वय-त्, ताम्, न् । तम्, त । म्, आव, आम।। ५ आशश्व ईत इष्टाम् इषुः । ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। ६ अश्वया चकार ३० ।। म्बभूव ३० ॥ मास, इ० ॥ ७ अध्या- तू, स्ताम्, सुः स्तम्, स्त, । सम्, स्व, स्म ।। ८ अश्वविता रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ॥ ९ अश्वयिष्यति, तः न्ति सि, थः, थ आमि आव , आमः ।। १० अश्वयिष्य- त्, ताम्, न् । :, तम्, त । म्, आव, आम ।। अद्यतन्याम् अलोपस्य स्थानिवद्भावेन श्वशब्दस्य द्वित्वे आशश्वत् १ २ ३ 471 क्षेपयति, तः, न्ति । सि, थः, थ। आमि, आवः, आम: ।। क्षेपये तु ताम् युः तम् । यम् व, मां क्षेपय तु/तात्, ताम्, न्तु तात्, तम्, ताणि आव आम ।। ४ अक्षेपय-त्, ताम्, न्, तम्, त म्, आव, आम।। ५ अचिक्षेप - त्, ताम्, न् । :, तम्, त। म्, आव, आम ।। ६ क्षेपया शकार, ३० ॥ म्बभूव इ० ॥ मास, ३० ॥ ७ ८ स्थानिवद्भावाभावे तु विशब्दस्य द्वित्वे- आशिश्वत् ।। क्षिप्रमाचष्टे करोति वा इति क्षेपयति । ५२ क्षेपि धातोरूपाणि ॥ " क्षेप्या- त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म ।। क्षेपयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ।। ९ क्षेपयिष्यति, तः न्ति सि थ था आमि आव आमः ।। १० अक्षेपविष्य तु ताम्, न्, तम्, ताम्, आव, आम।। समानलोपित्वात् हस्वाभाव: सन्चत्कार्याभावश्च 'स्थूलदूर" ( ७,४,४२ ) इत्यन्तस्थादेरंशस्य रशब्दस्य लुग् नामिनो गुणश्च ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy