SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ 470 धातुरत्नाकर चतुर्थ भाग ९ रूपयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: । १० अप्रापयिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आमः।। "प्रियस्थिर" (७,४,३८) इति प्रियशब्दस्य प्रा १० अरूपयिष्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। | इत्यादेशः।। रूपशब्द: स्वभावे, सौन्दर्ये शुकादिवर्णे, तद्वति च वर्तते। प्रशस्यमाचष्टे करोति वा इति श्रयति. ज्ययति। अद्यतन्याम्, समानलोपित्वात् उपाऽन्त्यह्रस्वाभाव: ४९ श्रि-धातोरूपाणि।। सन्वत्का-भावश्च।। १ श्रय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।। अर्यमाचष्टे इति अर्ययति। २ श्रये- तू, ताम्, युः। :, तम्, त। यम्, व, म।। ४७ अर्यि-धातोरूपाणि॥ ३ श्रय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आणि, आव, १ अर्यय-ति, त:, न्ति। सि, थः, थ। आमि, आवः, आमः।। आम।। २ अर्यये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ४ अश्रय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ३ अर्यय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आणि, आव, | ५ अशिश्र- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आम।। ६ श्रया-ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ४ आर्यय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। | ७ श्राया- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ५ आर्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ८ श्रयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ६ अर्यया- ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ०।। ९ श्रयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। ७ अर्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। | १० अश्रयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ८ अर्ययिता-".रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ५ अशत् इत्यपरे। आशिषि णिरूपनिमित्तापाये अकार ९ अर्ययिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आवः | लोपस्याप्यपायात् अकारसद्भावे दीर्घ च श्रायात् आमः।। अकारलोपानिवृत्तौ तु श्र्यात्।। १० आर्ययिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ४९ ज्यि-धातोरूपाणि॥ अर्य: स्वामी वैश्यो वा आरर्यत् अत्र "स्वरादेः०" | १ ज्यय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।। (४,१,४) इति र्यद्वित्वे कार्ये स्थानि-निमित्तापेक्षयापि २ ज्यये- त्, ताम्, यु: । :, तम्, त। यम्, व, म।। प्राविधिरिष्यते।। ३ ज्यय-तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आणि, आव, प्रियमाचष्टे करोति वा इति प्रापयति। आम।। ४८ प्रापि-धातोरूपाणि। ४ अज्यय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १ प्रापय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। ५ अजिज्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। २ प्रापये-त्, ताम्, युः। :, तम्, त। यम्, व, म। ६ ज्यया- ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ३ प्रापय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आणि, आव, ७ ज्याया-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। आम।। ८ ज्ययिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ४ अप्रापय-त, ताम्, न्। :, तम्, त। म्, आव, आम।। | ९ ज्ययिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ५ अपिप्रप-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आमः।। ६ प्रापया- ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। १० अज्ययिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ७ प्राप्या-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ५ अजज्यत् इत्यपरे। "प्रशस्थस्य श्रः" (७,४,३४) इति ८ प्रापयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। | वट | "वृद्धश्चस्य च ज्य" (७,४,३५) इति च क्रमेण इति ज्य श्र ९ प्रापयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आवः इति चादेशौ भवतः।। आमः।। 11 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy