SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (णिप्रत्ययान्त) 469 ३ अल्पय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, ५ न्यरुरूप- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आम।। ६ निरूपया- ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ४ आल्पय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ७ गन्थ्या-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ५ आलल्प-त्, ताम्, न्।:, तम्, ताम्, आव, आम।। ८ निरूपयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ६ अल्पया-कार, इ०|| म्बभूव, इ०।। मास, इ०।। ९ निरूपयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ७ अल्प्या - त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। । आमः।। ८ अल्पयिता-", रौ, र: । सि, स्थः, स्थ। स्मि, स्वः, स्मः।। १० न्यरूपयिष्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। ९ अल्पयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आवः न प्रादिरिति नेर्धात्वनवयवत्वात् रूपि इत्यस्यादौ आमः। अविधिः ।। अद्यतन्याम् समानलोपित्वात् उपाऽन्त्यहस्वाभाव: १० आल्पयिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। सन्वत्कार्याभावश्च ।। अद्यतन्याम् अलोपस्य स्थानिवद्भावेन ल्पशब्दस्य द्वित्वे पुष्पैरर्चयतीति पुष्पयति। आलल्पत्, स्थानिवद्भावाभावे तु ल्पिशब्दस्य द्वित्वे आलिल्पत्।। ४५ पुष्पि-धातोरूपाणि।। ४३ कनि-धातोरूपाणि।। | १ पुष्पय-ति, तः, न्ति। सि, थः, था आमि, आवः, आमः ।। १ कनय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। २ पुष्पये-त. ताम, युः। :, तम, त। यम, व, म।। २ कनये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ३ पुष्पय- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आणि, आव, ३ कनय- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, आम।। आम।। ४ अपुष्पय-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। ४ अकनय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ अपुपुष्प-त, ताम्, न्।:, तम्, ताम्, आव, आम।। ५ अचीकन-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ६ पुष्पया-कार, इ० ।। म्बभूव, इ०।। मास, इ०।। ६ कनया-ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ पुष्या-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ७ कन्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।।। ८ पुष्पयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ८ कनयिता-",रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ९ पुष्पयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ९ कनयिष्य- ति, तः, न्ति। सि, थः, • थ। आमि, आव: आमः।। आमः।। १० अपुष्पयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १० अकनयिष्य-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। । रूपं दर्शयति, मतान्तरे पश्यतीति रूपयति। "अल्पयूनो: कन्वा" (७,४,३३) इति अल्पशब्दस्य वा ४६ रूपि-धातोरूपाणि।। कन् इत्यादेशः। रूपं निध्यायतीति निरूपयति। १ रूपय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। ४४ नि-रूपि-धातोरूपाणि।। २ रूपये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ३ रूपय-त/तात. ताम, न्त। :/तात. तम. त। आणि. आव, १ निरूपय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, | आम।। आमः।। ४ अरूपय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। २ निरूपये-त्, ताम्, युः।:, तम्, त। यम्, व, म।। ५ अरुरूप-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। ३ निरूपय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आणि, ६ रूपया-कार, इ०।। म्बभूव, इ०।। मास, इ०।। आव, आम।। ७ रूप्या-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ४ न्यरूपय-त्, ताम्, न्।:, तम्, त) म्, आव, आम।। | ८ रूपयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy