SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ 468 गन्धेनार्चयति गन्धयति । ४० गन्धि- धातोरूपाणि ।। १ गन्धय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ गन्धये तम्, त। यम्, व, म।। त्, ताम्, युः । ३ गन्धव- तु/तात्, ताम्, न्तु /तात् तम् त। आनि आव आम ।। ४ अगन्धय-त्, ताम्, न्, तम्, त म्, आव, आम॥ ५ अजगन्ध- त्, ताम्, न्, तम्, त । म्, आव, आम । ६ गन्धया - ञ्चकार, इ० ।। म्बभूव, इ० ॥ मास, इ० ॥ ७ गन्ध्या- त्, स्ताम्, सु: 1: स्तम्, स्त, । सम्, स्व, स्म ।। ८ गन्धयिता- " रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ॥ ९ गन्धयिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। , १० अगन्धयिष्य- त्, ताम्, न्। :, तम्, त । म्, आव, आम।। वृद्धमाचष्टे करोति वा इति वर्षयति, ज्ययति । ४१ वर्षि धातोरूपाणि ।। १ वर्षयति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ वर्षये- तू, ताम्, युः । :, तम्, त । यम्, व, म।। ३ वर्षथ तु/तात्, ताम्, न्तु /तात् तम् त। आनि, आव, आम ।। ४ अवर्धय-त्, ताम्, न्, तम् तम्, आव, आम।। ५ अववर्ष तु ताम्, न्, तम् तम्, आव, आम ।। ६ वर्षया इकार, ३० ॥ म्बभूव ३० ।। मास, ३० ।। ७ वर्ष्या- तु स्ताम्, सुः । स्तम्, स्त, सम्, स्व, स्म ॥ ८ वर्षयिता" रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ॥ ९ वर्षयिष्यति, तः, न्ति । सि, थः, थ। आमि, आव: आमः ॥ १० अवर्षयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम ॥ वृद्धशब्दस्य " प्रियस्थिर० " (७,४,३८) इति वर्ष इत्यादेश: । "वृद्धस्य च ज्यः " ( ७,४,३५ ) इति ज्य आदेशश्च ।। ४१ ज्यि धातोरूपाणि ।। १ ज्ययति, तः न्ति सि, थः, थ आमि आवः, आमः ।। , २ ज्यये तु ताम्, युः । तम् त। यम्, व, म।। Jain Education International धातुरत्नाकर चतुर्थ भाग ३ ज्यय- तु/तात्, ताम्, न्तु तात् तम् त आणि आव आम ॥ ४ ५ ६ ७ ८ अज्यय-त्, ताम्, न् तम् तम्, आव, आम।। अजज्य- त्, ताम्, न्, तम्, त । म्, आव, आम ।। ज्यया - ञ्चकार, इ० ।। म्बभूव इ० ।। मास, इ० ॥ וי ज्याया - त् स्ताम्, सु: ।: स्तम्, स्त, । सम्, स्व, स्म ।। ज्ययिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ 3 ९ ज्ययिष्यति, तः न्ति। सि, थः, थ आमि आव · आमः ।। १० अज्ययिष्य- त्, ताम्, न्।, तम्, त। म्, आव, आम ।। मतान्तरे अजिज्यत् । परोक्षायाम् —ज्य णि णव इति स्थिते णेरयादेशे अनेस्वरत्वात् परोक्षाया आम् इत्यादेशे परोक्षान्त: कृभ्वस्त्यनुयोगः । पूर्वम्, अकारलोपेऽपि स्थानिवद्भावेन अनेकस्वरत्वमवाधितमेव ॥ आशिषि णिरूपनिमित्तापाये अकारलोपस्याप्यभावात् अकारसद्धावे दीर्घे ज्यायात्- अलोपानिवृत्ती तु ज्य्यात् ।। दृष्टचरस्य चिह्नं करोतीति चिह्नयति दृष्टचरम् । ४२ चिह्नि - धातोरूपाणि ।। १ चिह्नयति, तः न्ति । सि, थः, थ आमि, आव, आमः ॥ चिह्नये तु ताम् युः । तम्, त यम्, व म।। २ ३ चिह्नय- तु/तात्, ताम्, न्तु । : /तात्, तम्, त । आनि, आव, आम ।। ४ अचिह्नय-त्, ताम्, न्। :, तम्, त। म्, आव, आम ।। ५ अचिचिह्न त्, ताम्, न्, तम्, तम्, आव, आम।। ६ चिह्नया - ञ्चकार, इ० ।। म्बभूव इ० ।। मास, इ० ।। ७ चिह्नया तु स्ताम् सुः । स्तम्, स्त, सम्, स्व, स्म ।। चिह्नयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ९ चिह्नयिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः ८ आमः ।। १० अचिह्नयिष्य त्, ताम्, न् । तम्, त। म्, आव, आम ।। अल्पमाचष्टे इति अल्पयति, कनयति । ४३ अल्पि - धातोरूपाणि ।। १ अल्पयति, तः न्ति । सि, थः थ आमि आव, आमः ॥ २ अल्पये तु ताम्, युः तम् त। यम्, व, म For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy