SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (णिङ्प्रत्ययान्त) 467 अर्थमाचष्टे करोति वा इति अर्थापयति। वेदमाचष्टे इति वेदापयति। ३६ अर्थापि-धातोरूपाणि॥ ३८ वेदापि-धातोरूपाणि।। १ अर्थापय-ति, तः, न्ति। सि, थः, था आमि, आवः, १ वेदापय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। आमः।। २ वेदापये- त्, ताम्, युः । :, तम्, त। यम्, व, म।। २ अर्थापये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ३ वेदापय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, ३ अर्थापय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, | आव, आम।। आव, आम।। ४ अवेदापय-त्, ताम्, न्। :, तम्, त। म, आव, आम।। ४ आर्थापय-त, ताम्, न्।:, तम्, ताम्, आव, आम।। ५ अविवेदप-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ आतिथप- तु, ताम्, न्।:, तम्, ताम्, आव, आम॥ ६ वेदापया- ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ०।। ६ अर्थापया-ञ्चकार, इ०।। म्बभूव, इ०।। मास, इ०॥ ७ वेदाप्या-त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म।। ७ अर्थाप्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ८ वेदापयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ८ अर्थापयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः॥ ९ वेदापयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ९ अर्थापयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः। आमः।। १० अवेदापयिष्य- त, ताम्, न्। :, तम्, त। म, आव, आम।। १० आर्थापयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। | "सत्यार्थवेदस्याः " (३-४-४४) इत्याकारे पुसि च "सत्यार्थवेदस्याः" (३,४,४४) इत्याकारे पसि च | वेदापयति। अर्थापयति। मतान्तरे ५-आर्तथप-त्। "अत्तिरीलीहीक्रू अन्धं करोतीति अन्धयति। यिक्ष्माय्यातां पुः।। ४-२-२१- इत्यत्र बहुवचनस्य ३९ अन्धि-धातोरूपाणि॥ व्यापर्थत्यवेन नाम्नोऽपि पुर्विधानम। आर्तीथपदित्येके। १ अन्धय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। कृतार्थं करोतीति कृतार्थयति। २ अन्धये- त्, ताम्, युः । :, तम्, त। यम्, व, म।। ३७ कृतार्थि-धातोरूपाणि।। ३ अन्धय- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, १ कृतार्थय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आम।। आमः।। ४ आयय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। २ कृतार्थये- त्, ताम्, युः। :, तम्, त। यम्, व, म। ५ आदन्ध-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ३ कृतार्थय- तुतात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, | ६ अन्धया-ञ्चकार, इ०।। म्बभूव, इ०।। मास, इ०।। आम।। ७ अध्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ४ अकृतार्थय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।।। ८ अन्धयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ५ अचकृतार्थ- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ९ अन्धयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ६ कृतार्थया- ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, ३० ।। आमः।। ७ कृतार्थ्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। १० आन्धयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ८ कृतार्थयिता-'", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। मतान्तरे ५-आन्दिध-त्। अलोपस्य स्थानिवद्भावेन ९ कृतार्थयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: धशब्दस्य द्वित्वे आन्दधत्-। स्थानिवद्भावाभावे धिशब्दस्य आमः।। द्वित्वे आन्दिधत्।। १० अकृतार्थयिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy