SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 35 इष्म।। यङ्लुबन्त प्रक्रिया (भ्वादि) १३४ खजु (खञ्) गतिवैकल्ये।। १३६ क्षीज (क्षीज्) अव्यक्ते शब्द।। १ चाख-आति, ङ्गि, ङ्कः, अति, जीषि, कि, क्थः, क्थ, १ चेक्षी-जीति, क्ति, क्तः, जति, जीषि, क्षि, क्थः, क्थ, जीमि, जीमि, जिम, ज्वः, ऊमः।। ज्मि, ज्वः, ज्मः।। २ चाख-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ चेक्षीज-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ चाख-जातु, ङ्क्त, तात्, लाम्, अतु, धि, तात्, तम्, | ३ चेक्षी-जीत, क्त, क्तात्, क्ताम्, जत, ग्धि, क्तात, क्तम, क्त, ङ्ग, जानि, जाव, जाम।। जानि, जाव, जाम।। ४ अचाख-जीत्, न्, काम्, जुः, ञ्जाः, न्, तम्, १, अम्, | ४ अचेक्षी-जीत, क, ग, ताम, जः, जी:, क, ग, क्तम, क्त, ज्व, ज्म।। जम्, ज्व, ज्म। ५ अचाख-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अचेक्षीज-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इप्म।। ६ चाखञ्जा-अकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ चेक्षीजा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ चाखञ्जया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ चेक्षीज्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ चाखञ्जिता-", रौ, र:। सि, स्थ:, स्थ,। स्मि, स्वः, स्मः ।। ८ चेक्षीजिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ चाखञ्जिष्य्-अति, अतः, अन्ति। असि, अथ:, अथ। आमि, ९ चेक्षीजिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आवः, आमः।। १० अचाखञ्जिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, १० अचेक्षीजिष्य-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आम।। १३५ ट्वोस्फूर्जा (स्फूर्ज) वज्रनिर्घोषे।। १३७ कूज (कूज्) अव्यक्ते शब्द।। १ पोस्फू-र्जीति, ति, क्तः, जति, र्जीषि, सिं, थः, क्थ, | १ चोकू-जीति, क्ति, क्तः, जति, जीषि, क्षि, क्थः, क्थ, जीमि, बमि, ज्मि, ज्वः, मः।। ज्मि, ज्वः, ज्मः।। २ पोस्फूर्ज-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ चोकूज्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याव, याम।। ३ पोस्फूर्जीतु, तु, तत्, र्ताम्, जंतु, ग्धि, क्र्तात्, क्तम्, तं, र्जानि, वि, र्जाम।। ३ चोकू-जीतु, क्तु, क्तात्, क्ताम्, जतु, ग्धि, क्तात्, क्तम्, क्त, ४ अपोस्फू-र्जीत्, के, गं, म्,ि र्जुः, र्जी:, , र्ग, तम्, तं, जानि, जाव, जाम।। जम्, ज़, जर्म।। ४ अचोकू-जीत्, क्, ग, क्ताम्, जुः, जी:, क्, ग, क्तम्, क्त, ५ अपोस्फूर्ख-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, जम्, ज्व, ज्म।। इष्म।। ५ अचोकूज्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, ६ पोस्फूर्जा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। इष्म।। ७ पोस्फूर्जया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम, स्व, स्म।। । ६ चोकूजा-शकार इ० ।। म्बभूव इ०।। मास इ०।। ८ पोस्फूर्जिता-'", रौ, र:। सि, स्थ:, स्थ,। स्मि, स्वः, - ७ ७ चोकूज्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। |८ चोकृजिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ पोस्फूर्जिष्य-अति, अतः, अन्ति। असि, अथः, अथ। ९ चोकूजिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आमि, आव:, आमः।। आवः, आमः।। १० अपोस्फूर्जिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, | १० अचोकूजिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आम।। स्मः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy