SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 36 १३८ गुज (गुज्) अव्यक्ते शब्दे || १ जो गुजीति, गोक्ति, गुक्तः, गुजति, गुजीषि, गोक्षि, गुक्थः, गुक्थ, गुजीमि, गोज्मि, गुज्वः, गुज्मः ॥ २ जोगुज् यात्, याताम् युः । या यातम् यात याम्, याव " ग्राम ।। ३ जोगो, मोगु-जीतु क्तात् क्ताम, जतु, ग्धि, तात्क्तम्, क, जानि, जाब, जाम।। ४ अजो-गुजीत, गोक, गोग, गुक्काम, गुजुः, गुजी, गोक, गोग्, गुक्तम्, गुक्त, गुजम्, गुज्व, गुज्म ।। ५ अजोगोज्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ जोगोजा चकार इ० ॥ म्बभूव इ० ॥ मास इ० ।। ७ जोगुज्या-त् स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ॥ ८ जोगोजिता" रौ, र सि स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ जोगोजिष्य्-अति, अतः अन्ति असि, अथः अथ आमि आवः, आमः ।। > , १० अजोगोजिष्य्-अत्, अताम्, अन् । अ:, अतम्, अत । अम, आव, आम।। १३९ गुजु (गु) अव्यक्ते शब्दे ।। १ जोगु -ञ्जीति, ङ्कि, ङ्गः, ञ्जति, ञ्जीषि, ङ्गि, ङ्क्थः, थ, जीमि, मि, ज्वः, मः ॥ २ जोगुञ्ज्- यात्, याताम् युः । या यातम्, यात । याम्, " याव, ग्राम ।। ३ जोगुञ्जीतु /ङ्क्तु / ङ्कात्, ङ्गाम्, ञ्जतु । ङ्गिध, ङ्गात्, ङ्गम्, ङ्गः। जानि, ञ्जाव, जाम ।। ४ अजोगुञ्जीत्, न्, ताम्, जुः । ञ्जी, नू, ङ्गम्, ङ्ग। ञ्ष्म्, ज्व, ञ्ज्म ।। ५ अजोगुञ्ज्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ जोगुञ्जा अकार ३० ॥ म्बभूव इ० ॥ मास ३० ।। ७ जोगुञ्जया-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ जोगुञ्जिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ जोगुञ्जिष्य्-अति, अतः अन्ति । असि, अथः अथ आमि आवः, आमः ॥ १० अजोगुञ्जिष्य्-अत्, अताम्, अन् अ:, अतम्, अत । अम, आव, आम ।। Jain Education International धातुरत्नाकर चतुर्थ भाग १४० लज (लज्) भर्त्सने || १ लाल जीति क्ति, क्तः, जति जीषि, क्षि, क्थः, क्थ, जीमि, ज्मि, ज्वः, ज्मः ॥ २ लालज्- यात्, याताम् युः । या, यातम्, यात । याम्, याव, याम ॥ ३ लाल जीतु तु तात्, ताम्, जतु ग्धि, क्तात् क्तम् क्त जानि, जम्, जाव, जाम ।। ४ अलालजीत, क, ग, काम, जुः । जौ, क गु क्तम् क्त। जम्, ज्व, ज्म ॥ ५ अलालाज्, अलालज्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ लालजा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ ७ लालज्या तु स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ लालजिता" रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः । ९ लालजिष्य्-अति, अतः, अन्ति । असि, अथः अथ आमि आवः, आमः ।। १० अलालजिय्-अत्, अताम्, अन् अ:, अतम्, अत अम, आव, आम ।। १४१ लजु (लञ्ज्) भर्त्सने ॥ १ लाल जीति, लिङ्ग अति जीषि, हि. क्थः, दक्थ ञ्जीमि, मि, ज्वः, मः ॥ २ लालज्ज् यात्, याताम् युः । याः, यातम् यात याम्, याव, याम ॥ ३ लालखीतु, इक्त द्वाताम्, अतु द्विध, ङ्गात्, इम् जानि, ञ्जाव, जाम।। ४ अलाल जीतू, न् ाम, जुजी, नङ्गमङ्गज्म, " ज्व, ज्म ॥ ५ अलालञ्ज्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ लालञ्जा-ञ्जकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ८ ७ लालञ्ज्या- तू, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। लालञ्जिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ लालञ्जिष्य्-अति, अतः, अन्ति । असि, अथः, अथ आमि, आवः, आमः ॥ १० अलालञ्जिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy