SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 34 १३० सर्ज (सर्ज) अर्जने।। १ सास-र्जीति, र्त्ति, क्तः, र्जति, जषि, र्क्षि, क्थ:, क्थ, जीमि, ज्मि, ज्वं ज्र्मः ॥ २ सास- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ सास जतु, तुं तत् तम् जंतु, ग्ध, तत् क्तम्, क् र्जानि, जव, जम।। ४ असास - जीत्, र्क, गं, क्तम्, र्जुः, जी, ई, र्ग, ख क्तम्, त, जम्, व, जर्म ।। ५ असासर्जु ईत्, इष्टाम् इषुः । ई, इष्टम् इष्ट । इषम्, इष्व, इष्म ।। ६ सासर्जा-शकार इ० ॥ म्बभूव इ० ।। मास इ० ॥ " ७ सासज्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ सासर्जिता " रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ सासर्जिष्य् अति, अतः अन्ति । असि अथः अथ आमि आवः, आमः ॥ १० असासर्जिष्य्-अत्, अताम्, अन् अ:, अतम्, अत। अम, आव, आम।। १३१ कर्ज (कर्ज) व्यथने ।। १ चाक-जीति किं क्तः, जति जषि, र्क्षि, कथः, कथ जमि, जिम, ज्र्ज्वः, जर्मः ॥ २ चाकर्जु यात्, याताम् यु याः, यातम् यात याम्, याव, याम ।। ३ चाक जीतु क्तुं तांत, काम, जंतु धि, तांतू, कंम् क्तं, जनि, जव, जम।। ४ अचाक-र्जीत्, र्क, र्ग, क्र्त्ताम्, र्जुः, र्जी:, क्, र्ग, क्तम्, क्र्त्त, र्जम्, र्व, जर्म ।। ५ अचाक-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चाकर्जा-शकार ३० ।। म्बभूव ३० ॥ मास इ० ।। ७ चाकयात् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ चाकर्जिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चाकर्जिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ॥ १० अचाकर्जिष्य- अत्, अताम्, अन् अः, अतम्, अत अम, आव, आम।। Jain Education International धातुरत्नाकर चतुर्थ भाग १३२ खर्ज (खर्ज) मार्जनेच|| १ चाख जति किं तं जति, जषि, र्क्षि, कुंथ, थ, जमि, ज्मि, :, र्मः ।। २ चाखर्ज् यात्, याताम् युः । या यातम्, यात । याम्, याव, याम ।। र्त्तात्, ३ चाख जतु, सुं, तांतु, तम्, जंतु, ग्धि, तत् क्तंम् क्तं, जनि, जव, जम।। - २ , ४ अचाखजत् कं. र्ग, तम, जुः जः कं गं, क्तम् जम्, व, जर्म ॥ ५ अचाखर्ज ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चाखर्जा चकार इ० ।। म्बभूव इ० ।। मास इ० ।। , ७ चाखज्या- तु स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ चाखर्जिता रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ चाखर्जिष्य्-अति, अतः, अन्ति । असि अथः, अथ आमि आवः, आमः ॥ १० अचाखर्जिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम, आव, आम।। १३३ खज (खज्) मन्ये ।। १ चाख-जीति, क्ति क्तः, जति, जोषि क्षि, क्थः, क्थ, जीमि, ज्मि ज्वः, ज्मः ॥ २ चाखज् यात्, याताम्, युः । याः, यातम् यात याम्, याव, याम ।। ३ चाख जीतु क्तु क्तात् क्ताम्, जतु, ग्धि, क्तात् क्तम् क्त, जानि, जाव, जाम ।। ४ अचाख जीत् क्, ग्, क्ताम्, जुः, जी, क्, ग्, क्तम्, क्त, जम्, ज्व, ज्म ॥ ५ अचाखाज्, अचाखज्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इषम्, इष्व, इष्म । ६ चाखजाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चाखज्या-तु, स्ताम्, सुः ।, स्तम्, स्त। सम्, स्व, स्म ॥ ८ चाखजिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चाखजिष्य्-अति, अत: अन्ति । असि अथः, अथ आमि आवः, आमः ॥ १० अचाखजिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy