SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ 33 यङ्लुबन्त प्रक्रिया (भ्वादि) १२६ षस्ज (सज्ज्) गतौ।। १२८ कुजू (कुज्) स्तेये।। १ सास-ज्जीति, क्ति, क्तः, ज्जति, ज्जीषि, क्षि, क्थः, क्थ, | १ चो-कुजीति, कोक्ति, कुक्तः, कुजति, कुजीषि, कोक्षि, ज्जीमि, ज्ज्मि, ज्ज्वः, ज्ज्मः।। कुक्थः, कुक्थ, कुजीमि, कोज्मि, कुज्वः, कुज्मः ।। २ सासज्ज-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ चोकुज-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याव, याम।। ३ सास-ज्जीतु, क्तु, क्तात्, क्ताम्, ज्जतु, ग्धि, क्तात्, क्तम्, । ३ चोकोक्त, चोक-जीतु, क्तात्, क्ताम्, जत, ग्धि, क्तात्, क्त, ज्जानि, ज्जाव, ज्जाम।। क्तम्, क्त, जानि, जाव, जाम।। ४ असास-ज्जीत्, क, ग, क्ताम्, ज्जुः, ज्जी:, क, ग, क्तम्, [ ४ अचो-कोक, कोग, कुजीत, कुक्ताम्, कुजुः, कुजी:, कोक, क्त, जम्, ज्ज्व, ज्ज्म।। कोग, कुक्तम्, कुक्त, कुजम्, कुज्व, कुज्म।। ५ असासज्ज-इत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अचोकोज-ईत. इशाम. इषः। ई: इष्टम, इष्ट। इषम. इष्व. इप्म।। इष्म।। ६ सासज्जा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ चोकोजा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ सासज्ज्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ७ चोकुज्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ सासज्जिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, | ८ चोकोजिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। स्मः ।। ९ चोकोजिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ सासज्जिप्य्-अति, अतः, अन्ति। असि, अथः, अथ।। आव:, आमः।। आमि, आवः, आमः।। १० अचोकोजिष्य-अत्, अताम्, अन्। अः, अतम्, अत। अम, १० असासज्जिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आम।। १२९ खुजू (खुज्) स्तेये। ___ १२७ अज (अज्-वी) क्षेपणे च॥ | १ चो-खुजीति, खोक्ति, खुक्तः, खुजति, खुजीषि, खोक्षि, १ वे-वयीति, वति, वीतः, व्यति. वचीपि, वेषि, वीथः, वीथ, खुक्थः, खुक्थ, खुजीमि, खोज्मि, खुज्वः, खुज्मः ।। वामि, वमि, वीवः, वीमः।। २ चोखुज-यात्, याताम्, युः । याः, यातम्, यात। याम्, २ वेवी-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ चोखोक्तु, चोखु-जीतु, क्तात्, क्ताम, जतु, ग्धि, क्तात्, ३ वे-वयीतु, वेतु, वीतात्, वीताम्, व्यतु, वीहि, वीतात्, क्तम्, क्त, जानि, जाव, जाम।। वीतम, वीत्, वयानि, वयाव, वयाम।। ४ अचो-खोक्, खोग, खुजीत्, खुक्ताम्, खुजुः, खुजी:, ४ अवे-वयीत्, वेत्, वीताम्, वयुः, वयीः, वेः, वीतम्, वीत्, खोक्, खोग्, खुक्तम्, खुक्त, खुजम्, खुज्व, खुज्म।। वयम्, वीव, वीम।। ५ अचोखोज्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, ५ अवेवाय्-ईत्, इष्टाम्, इपुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, । इष्म।। ६ चोखोजा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ वेवया-ज्ञकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ चोखुज्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ वेवीया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ चोखोजिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ८ वेवयिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ वेवयिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ चोखोजिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आवः, आमः।। आमि, आवः, आमः।। १० अवेवयिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, | १० अचोखोजिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy