SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (णिप्रत्ययान्त) ३ उद्घाटय तु/तात्, ताम्, न्तु /तात् तम् त। अनि, आव, आम ।। ४ उदघाटय-त्, ताम्, न्, तम्, त। म्, आव, आम ।। ५ उदजघाट- तू, ताम्, न्, तम्, त । म्, आव, आम ।। ६ उद्घाटयाचकार, ३० ॥ म्बभूव इ० ॥ मास, ३० ॥ ७ उद्घाट्या तू स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ उद्घाटयिता- रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ।। ९ उद्घाटयिष्यति, तः न्ति । सि, थः, थ आमि " आव सम्प्रोन्ने: संकीर्णप्रकाशाधिकसमीपे || ७|२| १२५ ।। इति प्रात् प्रकाशेऽर्थे कटप्रत्यये प्रकटः । तं करोतीति प्रकटयति स्वाभिप्रायम् । १३ प्रकटि - धातोरूपाणि ।। आमः ॥ आमः ।। १० उद्घाटयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। न प्रादिरप्रत्ययः " ३-३-४ इति उदो धात्ववयवत्वाभावात् घाटि -- इत्यस्यादौ अविधिः । अद्यतन्यां समानलोपित्वात् १० अदण्डयिष्य- तू, ताम्, न्। :, तम्, त। म्, आव, आम।। उपाऽन्त्यहस्वसन्वत्कार्य्याभावः ॥ मुण्डं करोतीति मुण्डयति छात्रम् । १५ पुण्डि - धातोरूपाणि || १ प्रकटयति, तः न्ति । सि, थः, थ आमि, आव, आमः ।। २ प्रकटये- त्, ताम्, युः । :, तम्, त । यम्, व, म।। ३ प्रकटय - तु/तात्, ताम्, न्तु । : /तात्, तम्, त । आनि, आव, आम ।। ४ अप्रकटय-त्, ताम्, न्, तम्, त । म्, आव, आम।। ५ अपप्रकट- तू, ताम्, न्ा:, तम्, त । म्, आव, आम ६ प्रकटया - ञ्चकार, इ० ।। म्बभूव, ३० ॥ मास, इ० ॥ ७ प्रकट्या- त्, स्ताम्, सुः ।, स्तम्, स्त, । सम्, स्व, स्म ॥ ८ प्रकटयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ प्रकटयिष्यति, तः न्ति सि, थः, थ आमि आव · आमः ॥ १० अप्रकटयिष्य तु ताम्, न्, तम् । मू, आव, आम "न प्रादिरप्रत्ययः " ३-३-४ इत्यन्त्राप्रत्ययनिषेधे-न धात्ववयवत्वात् प्रसहितस्य प्रसहितस्य कटस्यादावेवाङ् भवति । " अनेकस्वरस्य " (४,१,८) इति यथेच्छं द्वित्वे ५अपप्रकटत्, अप्रचकत् अप्रकटित् इति क्रियारत्मसमुच्चयः ।। दण्डं करोतीति दण्डयति । १४ दण्डि - धातोरूपाणि ।। Jain Education International 461 १ दण्डयति, तः न्ति । सि, थः, थ आमि आवः, आमः ॥ २ दण्डये तु ताम् युः तम् त यम व म न्तु । : /तात्, तम्, त। आनि, आव, ३ दण्डय - तु/तात्, ताम्, आम ।। ५ ४ अदण्डय-त्, ताम्, न्, तम् त। म्, आव, आम ।। अददण्ड- तू, ताम्, न्, तम् तम् आव, आम।। दण्डया- ञ्चकार, इ० ।। म्बभूव इ० ॥ मास, ३० ॥ ७ दण्ड्या- तू, स्ताम्, सुः ।, स्तम्, स्त, । सम्, स्व, स्म ।। ८ दण्डयिता- " रौ र सि स्थः, स्थ स्मि, स्वः स्मः ॥ ६ ९ दण्डयिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः १ मुण्डयति, तः, न्ति । सि, थः, थ। आमि, आव, आमः ।। मुण्डये - त्, ताम्, युः । :, तम्, त । यम्, व, म।। २ ३ मुण्डय तु/तात्, ताम्, न्तु /तात् तम् त आनि, आव, आम ।। ४ अमुण्डय-त्, ताम्, न्, तम्, त । म्, आव, आम ।। अमुमुण्ड- तू, ताम्, न्, तम्, त । म्, आव, आम ॥ म्बभूव ३० ॥ मास ३० ॥ ५ ६ मुण्डया शकार, ३० ॥ ७ मुण्ड्या- तू स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ।। ८ पुण्डविता - " रौ र सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ मुण्डयिष्यति, तः न्ति। सि, थः, थ आमि आव आमः ।। 4 १० अमुण्डयिष्य- तू, ताम्, न्, तम्, त। म्, आव, आम ।। अमुण्डं मुण्डं करोतीति मुणडयतीत्यादि च्व्यर्थ एवेति कश्चित् । ननु तपस्यतीत्यादिवत् कर्मणो वृत्तावन्तर्भावान्मुण्डिनाऽकर्मकेण भाव्यमिति चेन्न सामान्यकर्मणोऽन्तर्भावेऽपि विशेषकर्मणा सकर्मकत्वात्, मुण्डयति, कम् ? छात्रमिति । यद्येवं पुत्रीयतिरपि विशेषकर्मणा सकर्मकः प्राप्नोति पुत्रीयति कम् ? छात्रमिति, सत्यम् आचारक्यना तु बुद्धेरपहतत्वादिच्छाक्यन्नन्तस्य विद्यमानमपि कर्म न प्रयुज्यते । तथाहि पुत्रीयति छात्रमित्युक्ते पुत्रमिवाचरति छात्रमिति प्रतीतिर्भवति न तु पुत्रमिच्छतीति मुण्डं बलिवदं करोतीति उभयधर्मविधाने मुण्डं शुकं करोतीत्यनुवादे वाऽनभिधानान्न भवति । For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy