SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ 460 धातुरत्नाकर चतुर्थ भाग दीर्घमाचष्टे करोति वा इति द्राघयति। | स्योपान्त्यस्य च अत: "णिति" ।।४।३।५०।। इति सूत्रेण ९ द्राघि-धातोरूपाणि।। वृद्धिर्भवतीत्युत्पलमतं स्वस्यापि क्वचित् सम्मतमस्तीति। यथा त्वां मां वाचष्टे, अत्र परत्वात् पूर्वमन्त्यस्वरादिलोपे त्वमादेशे१ द्राघय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। ऽन्त्यस्वराकारस्य वृद्धौ प्वागमे, त्वापयति, मापयति। ननु कथं २ द्राघये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। कारापयति वन्दापयति, कथापयति, लेखापयतीत्यादि। उच्यते। ३ द्राघय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आणि, आव, महाकविप्रत्युक्ता एते प्रयोगा: क्वापि न दृश्यन्ते, यदि च क्वचन आम।। सन्ति तदैवं समर्थनीयाः। करणं कारस्तमनुयङ्क्ते त्वं कुरुष्वति: ४ अद्राघय-त, ताम्, न्।:, तम्, त। म्, आव, आम।। प्रेरयतत्यर्थः। उत्पलमतेन अतो "णिति" ।।४।३५०।। इति ५ अदिद्रघ-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। ! वृद्धौ प्वागमे, भृत्येन कारापयति। एवं वन्दापयतीत्यादिष्वपि।। ६ द्राघया- कार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। लोष्टानवमर्दयतीति अवलोष्टयति। ७ द्राध्या-त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। ११ अव-लोष्टि-धातोरूपाणि ८ द्राधयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ९ द्राघयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: | १ अवलोष्टय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।। आमः।। १० अद्राघयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। २ अवलोष्टये- त, ताम्, युः। :, तम्, त। यम्, व, म।। मतान्तरे ५ अदद्राघत्। "प्रियस्थिर०" (७,४,३८) इति | ३ अवलोष्टय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, दीर्घशब्दस्य द्रा आदेशः। अदिद्रघदित्यत्र संयोगपरत्वात | आव, आम।। लघुत्वाभावात् दीर्घाभावः ।। ४ अवालोष्टय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। त्वचं गृह्णातीति त्वचयति। ५ अवालुलोष्ट- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १० त्वचि-धातोरूपाणि।। ६ अवलोष्टया- अकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। १ त्वचय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। | ७ अवलोष्ट्या- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, २ त्वचये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। स्म।। ३ त्वचय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आणि, आव, | ८ अवलोष्टयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ४ अत्वचय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ९ अवलोष्टयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ५ अतत्वच- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आमः।। ६ त्वचया- ञ्चकार, इ०।। म्बभूव, इ० ।। मास, इ०।। | १० अवालोष्टयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, ७ त्वच्या-त्, स्ताम्, सुः । :, स्तम्, स्त,। सम्, स्व, स्म।। आम।। ८ त्वचयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। लोष्टशब्दो मृत्पिण्डे वर्तते। न प्रादिरप्रत्यय' ३-३-४ इति ९ त्वचयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: | अवस्य धात्ववयवत्वाभावात् लोष्टि इत्यस्यादौ अड्विधिः । आमः। द्वारस्योद्घाटं करोतीति द्वारमुद्घाटयति। १० अत्वचयिष्य- त्, ताम्, न्। :, तम्, ताम्, आव, आम।। १२ उद्-घाटि-धातोरूपाणि।। अत्र त्वचशब्दोऽदन्तस्त्वक्पर्यायः। | १ उद्घाटय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, व्यञ्जनान्तस्य तु "णिति" ।।४।३५०।। इति वृद्धौ | आमः ।। त्वाचयतीति रूपं स्यात्, तच्चानिष्टमिति न कृतम्। अत्र व्यञ्जनान्त | २ उदघाटये-त. ताम. यः। : तम. त। यम, व, म।। त्वकशब्दं परित्यज्य स्वरान्तपाठेन ज्ञाप्यतेनाम्नोऽप्यतोऽन्त्य आमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy