SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (णिप्रत्ययान्त) १ तिलकयति, तः न्ति। सि, थः, थ आमि आवः, आमः ।। २ तिलकये तु ताम्, युः । तम्, त यम्, व, म।। ३ तिलकय तु/तात्, ताम्, न्तु।: तात् तम् त। आनि आव, आम।। - ४ अतिलकय तु ताम्, न्, तम्, त म्, आव, आम॥ ५ अतितिलक- त्, ताम्, न्।, तम्, त । म्, आव, आम ।। ६ तिलकया- ञ्चकार, इ० ।। म्बभूव, इ० ॥ मास, इ० ॥ ७ तिलक्या तु स्ताम्, सुः स्तम्, स्त, । सम्, स्व, स्म ।। ८ तिलकयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ तिलकयिष्यति, तः न्ति । सि, थः, थ आमि आव आमः ।। १० अतिलकयिष्य तु ताम्, न्, तम्, त म्, आव, आम ॥ समानलोपित्वात् सन्वत्कार्य्याभावः ।। वृन्दारकमाचष्टे करोति वा इति वृन्दयति । ६ वृन्दि - धातोरूपाणि || १ वृन्दयति, तः न्ति । सि, थः, थ। आमि, आवः, आमः ।। " २ वृन्दये तु ताम् युः । तम् । यम्, व म ।। " ३ वृन्दय तु/तात्, ताम्, न्तु /तात् तम् त आनि आव आम ॥ ४ अवृन्दय-त्, ताम्, न्, तम् तम् आव, आम ५ अववृन्द तु ताम्, न्, तम् तम् आव आम ६ वृन्दया शकार, ३० ॥ म्बभूव ३० ॥ मास, ३० ॥ ७ वृन्द्या- तु स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ वृन्दयिता- ", रौ, रः । सि, स्थः, स्थ । स्मि, स्वः, स्मः ॥ ९ वृन्दयिष्यति, तः, न्ति । सि, थः थ । आमि, आवः 9 आमः ॥ १० अवृन्दयिष्य- त्, ताम्, न् । :, तम्, त । म्, आव, आम।। " प्रियस्थिर" (७,४,३८) इति वृन्दारकस्य वृन्दादशः । कश्चित्तु करोत्यर्थे णौ वृन्दादेशं नेच्छति तन्मते, वृन्दारकयतीत्यादि । वृन्दारकशब्दो देवे, मुख्ये, मनोहरे, यूथपती च वर्तते ।। बन्धूनां संवर्ग करोतीति संवर्गयति 'बन्धून् । ७ सम्-वर्ग- धातोरूपाणि ।। १ संवर्गय - ति, तः न्ति । सि, थः, थ। आमि, आवः, आमः ।! , Jain Education International २ संवर्गये- तू, ताम्, युः । :, तम्, त । यम्, व, म ३ संवर्गय तु/तात्, ताम्, न्तु।: तात्, तम्, त । आणि आव आम ।। ४ समवर्गय तु ताम्, न् ५ समववर्ग तु ताम्, न् ६ संवर्गया - ञ्चकार, इ० ।। ७ संवर्ग्यात् स्ताम् सुः ८ संवर्गयिता- " रो र ९ संवर्गयिष्य- ति, तः 459 तम् तम् आव, आम।। तम् तम् आव, आम।। म्बभूव, इ० ।। मास, इ० ।। स्तम्, स्त, सम्, स्व, स्म ।। सि स्थः, स्थ स्मि, स्वः स्मः ॥ न्ति । सि, थः, थ। आमि, आवः आमः ।। "न ३-३-४ १० समवर्गयिष्य तु ताम्, न्, तम्, त म्, आव, आम।। प्रादिरप्रत्ययः इति समो धात्ववयवत्वाभावात् वर्गि इत्यस्यादौ अविधिः ।। पाप्मनामुल्लाधं करोतीति पाप्मिन उल्लाघयति । ८ उद्-लाधि धातोरूपाणि ।। ?? For Private & Personal Use Only ९ उल्लाघय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥ २ उल्लाघये तु ताम् यु, तम्, त यम्, व म ३ उल्लाघय- तु/तात्, ताम्, न्तु । : /तात् तम् त। आणि, आव, आम ॥ ४ उदलाघय तु ताम्, न्, तम्, ताम्, आव, आम ५ उदललाघ- तु ताम्, न्, तम् तम् आब, आम॥ ६ उल्लाघया शकार, ३० ॥ म्बभूव ३० ॥ मास, ३० ॥ ७ उल्लाघ्या- तू, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ॥ ८ उल्लाघयिता- " रौ र सि स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ उल्लाघविष्य- ति, तः न्ति। सिं थः थ आमि आव आमः ।। १० उदलाघयिष्य तु ताम्, न्, तम् तम्, आव, आम।। उल्लाघशब्दो रोगनिर्मुक्तो, दक्षे शुचौ मरिचे च वर्तते । "न प्रादिरप्रत्ययः ३-३-४ इति उदो धात्ववयवत्वाभावात् लाधि - इत्यस्यादौ अड् विधिः अद्यतन्यां समानलोपित्वात् उपान्त्यहस्वसन्वत्कार्य्याभावः ।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy