SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ 458 धातुरत्नाकर चतुर्थ भाग ८ अङ्कयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ५ आजह्वर-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ९ अङ्कयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ६ आह्वरया- ञ्चकार, इ० ।। म्बभूव, इ०।। मास, इ० ।। आमः।। ७ आह्वराया- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। १० आङ्कयिष्य-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। ८ आह्वरयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। "त्र्यन्त्यस्वरादे" ( ७,४,४३) इत्यन्त्यस्वरस्य लुग्भवति। | ९ आह्वरयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: अकशब्दो दृश्यकाव्यविशेषे, अङ्क इति प्रसिद्ध नाटकपरिच्छेदे, | आमः।। पर्वते, चिह्ने, रेखायां, युद्धभूषणे, समीपे च वर्तते। क्रोडे तु | १० आह्वरयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। अस्त्री।। अद्यतन्याम् अलोपस्य स्थानिवद्भावे कशब्दस्य द्वित्वे | "श्वेताश्व०" (३,४,४५) इत्याह्वरकशब्दस्य कस्य आञ्चकत्-स्थानिवद्भावाभावे तु किशब्दस्य द्वित्वे आञ्चिकत्।। लग्भवति। आशिषि-णिरूपनिमित्तापायेनिमित्तापाय इतिन्यायेन अन्तिकमाष्टे नेदयति। | पूनरागतस्याकारस्य दीर्घ आह्वरायात्-न च अयादित्यादावपि २ नेदि-धातोरूपाणि।। उक्तापत्तिरितिवाच्यम्, वैषम्यात्, तथाहि-अकेलापमकृत्वा कमात्रस्य लोपविधानेन पृथगकारलोपकरणरूपप्रक्रियागौर१ नेदय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। वेणात्रैवेदम्, एतदनादरपक्षे आह्वर्यात्।। २ नेदये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। श्लोकैरुपस्तौतीति उपश्लोकयति। ३ नेदय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, आम।। ४ उप-श्लोकि-धातोरूपाणि।। ४ अनेदय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १ उपश्लोकय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, अनिनेद- तु, ताम्, न्। :, तम्, ताम्, आव, आम।। आमः। नेदया- कार, इ० ।। म्बभूव, इ०।। मास, इ०।। | २ उपश्लोकये- त, ताम, युः। :, तम. त। यम, व, म।। - नेद्या- त, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। |३ उपश्लोकय-त/तात, ताम. न्तु।:/तात. तम्, त। आणि, ८ नेदयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। आव, आम।। नेदयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आवः | ४ उपाश्लोकय-त, ताम्, न्। :, तम्, ताम्, आव, आम।। आमः।। ५ उपाशश्लोक- तु, ताम्, न्। :, तम्, त। म्, आव, आम।। १० अनेदयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। । |६ उपश्लोकया-कार, इ०।। म्बभूव, इ० ।। मास, इ० ।। __ "बाढान्तिकयो साधनेदौ" ( ७,४,३७) इत्यन्तिकशब्दस्य ७ उपश्लोक्या- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, नेद इत्यदन्तादेशः, समानलोपित्वाच्च अनिनेदत् इत्यत्र स्म।। सन्वदादिकार्याभावः। अन्तिकशब्दः सामीप्ये सामिप्यवति च | ८ उपश्लोकयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्व:, वर्तते।। स्मः ।। आह्वरकं कुटिलवाक्यमाचष्टे करोति वा इति आह्वरयति। उपश्लोकयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ३ आह्वरि-धातोरूपाणि।। आमः। १० उपाश्लोकयिष्य- त्, ताम्, न्। :, तम्, त। म, आव, १ आह्वरय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आम।। आमः। "न प्रादिरप्रत्ययः'' ३-३-४ इति उपस्य धात्ववयत्वाभात् २ आह्वरये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। | श्लोकि इत्यस्यादावड्विधिः।। ३ आह्वरय-तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आणि, आव, त्रिलोक्यास्तिलकं करोतीति त्रिलोकीं तिलकयति। आम।। ४ आह्वरय-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। ५ तिलकि-धातोरूपाणि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy