SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ 457 नामधातुप्रक्रिया (णिप्रत्ययान्त) स्थूलं स्वथयति। दवयति। युवानं यवयति। क्षिप्रं क्षेपयति। क्षुद्रं | करोत्याचष्टेऽतिक्रामतीत्याद्यनेकार्थत्वात् संदेहे तदभिव्यक्त्यर्थक्षोदयति। प्रियं दूरं प्रापयति। स्थिरं स्थापयति। स्फिरं | मुपसर्गप्रयोगः । यत्र पुनरनेकोपसर्गविशिष्टा क्रिया प्रत्ययार्थस्तत्र स्फापयति। पुच्छं पुच्छयति। वृक्षमाचष्टे रोपयति वा वृक्षयति। शब्दशक्ति-स्वाभाव्यादेक एवोपसर्गार्थः प्रत्ययोर्थेऽन्तर्भवति कृतं गृह्णाति कृतयति। एवं वर्णयति। त्वचयति। द्वितीयस्तूपसर्गेणैव प्रत्याय्यते। यथा भाण्डं समाचिनोति त्वचशब्दोऽकारान्तस्त्वक्पर्यायः। रूपं दर्शयति रूपयति। रूपं संभाण्डयते। वस्त्रं वस्त्रेण वा समाच्छादयति निध्यायति निरूपयति। लोमान्यनुमष्टिं अनुलोमयति। तूस्तानि | संवस्त्रयति।।।२।। विहन्ति उद्वहति वा वितूस्तयति उत्तूस्तयति, केशान् व्रताद्भुजितन्निवृत्त्योः॥३॥॥४॥४३॥ विजटीकरोतीत्यर्थः। वस्त्रं वस्त्रेण वा समाच्छादयति व्रतं शास्त्रविहितो नियमः। व्रतशब्दाद् भोजने तन्निवृत्तौ च संवस्त्रयति। वस्त्रं परिदधाति परिवस्त्रयति। तृणान्युत्प्लुत्य | वर्तमानात कगादिष्वर्थेष णिच प्रत्ययो भवति बहलम। पय एव शातयति। उत्तणयति। हस्तिनातिक्रामति अतिहस्तयति। मया भोक्तव्यमिति व्रतं करोति गृह्णाति वा पयो व्रतयति। एवमत्यश्वयति। वर्मणा संनह्यति संवर्मयति। वीणया उपगायति सावद्यान्नं व्रतयति। सावद्यान्नं मया न भोक्तव्यमिति व्रतं करोति उपवीणयति। सेनया अभियाति अभिषेणयति। चणैरवध्वंसयति गृह्णाति वा सावद्यानं व्रतयति। अथनियमार्थ आरम्भः।।४३ ।। अवकिरति वा अवचूर्णयति। तूलैरनुकुष्णाति अवकुष्णाति सत्यार्थवेदस्याः ।।३।४॥४४॥ अनुगृह्णाति वा अनुतूलयति। वास्या छिनत्ति वासयति। एवं परशुना परशयति। असिना असयति। वास्या परिछिनत्ति सत्य अर्थ वेद इत्येषानं णिच सन्नियोगे आकारोऽन्तादशो परिवासयति। वाससा उन्मोचयति उद्वासयति। श्लोकैरुपस्तौति भवति। सत्यमाचष्टे करोति वा सत्यापयति। एवमर्थापयति। उपश्लोकयति। हस्तेनातिक्षिपति अपहस्तयति। अश्वेन संयुनक्ति । वेदापयति। त्र्यन्त्यस्वरादेः (७-४-४३) इत्याकारस्य लुग न | भवति विधानसामर्थ्यात्।।४।। समश्वयति। गन्धेनार्चयति गन्धयति। एवं पुष्पयति। बलेन सहते । बलयति। शीलेनाचरति शीलयति। एवं सामयति। सान्त्वयति। श्वेताश्वाश्वतरगालोडिताह्वरकस्या छन्दसोपचरति उपमन्त्रयते वा उपच्छन्दयति। पाशेन संयच्छति श्वतरेतकुलक।।३।४।४५। संपाशयति। पाशं पाशाद्वा विमोचयति विपाशयति। शरो भवति श्वेताश्व अश्वतर गालोडित आह्वरकः इत्येषां णिच्संनियोगे शूरयति। वीर उत्सहते वीरयति। कूलमुल्लङ्घयति उत्कूलयति। | यथासंख्यमश्व तर इत क इत्येषां लुग्भवति। श्वेताश्वमाचष्टे करोति कूलं प्रतीपं गच्छति प्रतिकूलयति। कूलमनुगच्छति अनुकूलयति। | वा श्वेताश्वेनातिक्रामतीति वा श्वेतयति। एवमश्वयति। लोष्टान् अवमर्दयति अवलोष्टयति। पुत्रं सूते पुत्रयति, इत्यादि। गालोडितमाचष्टे करोति वा गालोडयति। एवमाह्वरयति। लुगर्थं आख्यानं नलोपाख्यानं कंसवधं सीताहरणं रामप्रव्रजनं वचनं णिच् तु सर्वत्र पूर्वेण सिद्ध एव।।४५।। राजागमनं मगरमणमारात्रिविवासमाचष्टे इत्यादिषु इन्द्रियाणां जयं क्षीरस्य पानं देवानां यागं धान्यस्य क्रयं धनस्य त्यागमोदनस्य अङ्कं करोतीति अङ्कयति। पाकं करोतीत्यादिषु च बहुलवचनान्न भवति। अथ हस्तौ १ अङ्कि-धातोरूपाणि।। निरस्यति हस्तयते पादयते इत्यादिवद् उत्पुच्छयते इत्यादावप्युपसर्गस्याप्रयोगः प्राप्नोति। नैवम्। यत्रानेकविशेषण- १ अङ्कय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। विशिष्टा क्रिया प्रत्यायार्थस्तत्र क्रियाविशेषाभिव्यक्तये युक्त | २ अङ्कये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। उपसर्गप्रयोगः, यथा विपाशयति संपाशयतीति, यत्र ३ अङ्कय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, त्वेकविशेषणविशिष्टा क्रिया प्रत्ययार्थस्तत्र संदेहाभावादुपसर्गो न | आम।। यज्यते. यथा श्येन इवाचरति श्येनायति। बाष्पमतमति | ४ आय-तू, ताम्, न्। :, तम्, त। म, आव, आम।। बाष्पायते। हस्तौ निरस्यति हस्ययते। पत्रमिवाचरति पत्रीयति।। ५ आञ्चक-त, ताम, न।:, तम, ताम, आव, आम।। यद्येवमतिहस्तयति उपवीणयतीत्यादावेकैकविशेषण- ६ अङ्कया-ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ०।। विशिष्टत्वादुपसर्गो न प्राप्नोति। मैवम्। अत्र णिच्प्रत्ययस्य | ७ अङ्कया- त्, स्ताम्, सुः । :, स्तम्, स्त,। सम्, स्व, स्म।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy