SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ 462 धातुरत्नाकर चतुर्थ भाग ऊढमाचष्ट इति ऊढयति। "पृथुमृदुभृश०" (७,४,३९) इति ऋकारस्य रः। १६ ऊढि-धातोरूपाणि॥ समानलोपित्वात् सन्वत्कार्याभावः, दृढः, स्थूलः बलवान् कठिनश्च। १ ऊढय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। ___ परिवृढं प्रभुमाचष्टे करोति वा इति परिवढयति। २ ऊढये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ३ ऊढय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, १८ परि-वढि-धातोरूपाणि।। आम।। १ परिवढय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, ४ औढय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आमः।। ५ औजढ- त्, ताम्, न्। :, तम्, त। भ, आव, आम।। २ परिव्रढये- त्, ताम्, युः। :, तम्, ता यम्, व, म।। ६ ऊढया-ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ०।।। | ३ परिवढय- तु/तात, ताम, न्त। :/तात, तम्, त। आनि, ७ ऊढ्या -त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। आव, आम।। ८ ऊढयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ४ पर्यव्रढय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ९ ऊढयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ५ पर्यववढ- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आमः।। । ६ परिव्रढया- ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ०।। १० औढयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ७ परिवढ्या- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, औडढत् इत्यपरे। वहे: क्ते ऊढः तमाख्यदिति औजढत्,' स्म।। अत्र परे द्वित्वे "हो धुट्पदान्ते'' (२,१,८२) इत्यस्यासत्त्वे | ८ परिव्रढयिता-", रौ, रः। सि, स्थः, स्था स्मि, स्व:, तदाश्रितत्वात् "अधश्चतुथा०" (२,१,७९) इत्यस्याप्यसत्त्वे स्मः।। ढत्वधत्वयोरसत्त्वात् अन्त्यस्वरादिलोपस्य च द्वित्वे | ९ परिव्रढयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: स्थानित्वादकारेण सह "नाम्नो द्वितीय०" (४,१,७) इत्यनेन आमः।। हेति द्विवचनम्। केचित्त अन्त्यस्वरादिलोपस्य स्थानित्वमिच्छन्तो । १० पर्यव्रढयिष्य- तु, ताम्, न्। :, तम्, त। म्, आव, आम।। हि इति द्वित्वे-औजिढत्।। पृथुमुदुभृशकृशदृढपरिवृढशब्दानां "पृथुमृदु०" दृढमाचष्टे करोति वा इति द्रढयति। (७,४,३९) इति ऋकारस्य रः। समानलोपित्वात् १७ द्रढि-धातोरूपाणि।। सन्वत्कार्याभावः। न प्रादिरिति परेन धात्ववयत्वम्। णिचि रेफ: । केचित्तु वृढशब्दस्यापीच्छन्ति। वृढमाचष्टे व्रढयति। १ द्रढय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः ।। वाढमाचष्टे इति साधयति। २ द्रढये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ३ द्रढय- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, १९ साधि-धातोरूपाणि॥ आम।। १ साधय-ति, त:, न्ति। सि, थः, थ। आमि, आवः, आमः ।। ४ अद्रढय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। २ साधये- त्, ताम्, युः, :, तम्, त्, यम्, व, म।। ५ अद्रदढ-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। साधय- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आणि, आव, ६ द्रढया- कार, इ० ।। म्बभूव, इ० ।। मास, इ०।। आम।। ७ द्रढ्या -त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ४ असाधय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ८ द्रढयिता-", रौ, रः । सि, स्थः, स्थ। स्मि, स्व:, स्मः।। ५ अससाध- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ९ द्रढयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आवः । ६ साधया-ञ्चकार, इ०।। म्बभूव, इ० ।। मास, इ०।। आमः।। ७ साध्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। १० अद्रढयिष्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। |८ साधयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy