SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ 454 धातुरत्नाकर चतुर्थ भाग ग्रीवां निरस्यतीति ग्रीवयते। |९ परिपुच्छयि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, ३ ग्रीवि-धातोरूपाणि॥ ष्यावहे, ष्यामहे ।। १ ग्रीव-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। । | १० अर्यपुच्छयि-ष्यत, ध्येताम्, ष्यन्त, ष्यथाः, ध्येथाम्, २ ग्रीवये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, | | ष्यध्वम्, ष्ये, ध्यावहि, ष्यामहि।। __पुच्छं व्यस्यतीति विपुच्छयते। महि। ३ ग्रीव-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ५ वि-पुच्छि-धातोरूपाणि।। यावहै, यामहै।। | १ विपुच्छ-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, ४ अग्रीव-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, यामहे। यावहि, यामहि।। | २ विपुच्छये-त, याताम्, रन्, था:, याथाम्, ध्वम्, य, वहि, ५ अजिग्रीव- अत, एताम्, अन्त, अथा:, एथाम्, अध्वम्, ए, | महि। आवहि, आमहि।। | ३ विपुच्छ-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ६ ग्रीवया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ०।। यावहै, यामहै।। ७ ग्रीवयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, ४ व्यपुच्छ-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, य, वहि, महि।। यावहि, यामहि।। ८ ग्रीवयिता-'',रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे।। ५ व्यपुपुच्छ् - अत, एताम्, अन्त, अथाः, एथाम्, अध्वम्, ९ ग्रीवयि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, ष्यध्वे, ध्ये, | ए, आवहि, आमहि।। ष्यावहे, ष्यामहे ।। | ६ विपुच्छया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। १० अग्रीवयि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ७ विपुच्छयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, ष्ये, ष्यावहि, ष्यामहि।।। ____ध्वम्, य, वहि, महि।। पुच्छं पर्यस्यतीति परिपुच्छयते। ८ विपुच्छयिता-'',रौ, रः, से, साथे, ध्वे, हे; स्वहे, स्महे ।। ४ परि-पुच्छि-धातोरूपाणि॥ ९ विपच्छयि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, । ष्यावहे, ष्यामहे ।। १ परिपुच्छ-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, | | १० व्यपुच्छयि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, यामहे। | ष्ये, ष्यावहि, ष्यामहि।।। २ परिपुच्छये-त, याताम्, रन्, था:, याथाम्, ध्वम्, य, वहि, | पुच्छमस्यतीति पुच्छयते। महि। ३ परिपुच्छ-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, ६ पुच्छि-धातोरूपाणि॥ यै, यावहै, यामहै।। | १ पुच्छ-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। ४ अपरिपुच्छ-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, | २ पुच्छये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, यावहि, यामहि।। महि। ५ पर्यपुपुच्छ्- अत, एताम्, अन्त, अथाः, एथाम्, अध्वम्, ए, | ३ पुच्छ-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, आवहि, आमहि।। यावहै, यामहै।। ६ परिपुच्छया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। | ४ अपुच्छ-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ७ परिपुच्छयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, यावहि, यामहि।। ध्वम्, य, वहि, महि ।। | ५ अपुपुच्छ्-अत, एताम्, अन्त, अथाः, एथाम, अध्वम्, ए, ८ परिपुच्छयिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे।। । आवहि, आमहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy