SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (णिप्रत्ययान्त) ६ पुच्छयाञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ पुच्छयिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ पुच्छयिता- ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ पुच्छयिष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अपुच्छयिष्यत, ष्येताम् ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। भाण्डानि समाचिनोतीति संभाडयते । राशीकरोतीत्यर्थेः । ७ सम्-भाण्डि - धातोरूपाणि ।। १ संभाण्ड - यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ संभाण्डये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ संभाण्ड - यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, याम है ।। ४ समभाण्ड-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ समबभाण्ड् - अत, एताम्, अन्त, अथाः, एथाम् अध्वम्, ए, आवहि, आमहि ।। ६ संभाण्डया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ संभाण्डयिषीष्ट, यास्ताम्, रन्, ष्ठा, यास्थाम्, दवम्, ध्वम्, य, वहि, महि || ८ संभाण्डयिता- ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ संभाण्डयिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० समभाण्डयि - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। भाण्डानि समाचिनोतीति परिभाण्डयते । राशीकरोतीत्यर्थः । ८ परि-भाण्डि - धातोरूपाणि ।।. १ परिभाण्ड यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ परिभाण्डये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । Jain Education International 455 ३ परिभाण्ड - यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, ये, यावहै, यामहै ।। ४ पर्यभाण्ड-यत, येताम्, यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ पर्यवभाण्ड्-अत, एताम्, अन्त, अथाः, एथाम्, अध्वम्, ए, आवहि, आमहि ।। ६ परिभाण्डया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ परिभाण्डयिषीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम् य, वहि, महि || ८ परिभाण्डयिता- "रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ परिभाण्डयिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, यावहे, ष्यामहे ।। १० पर्यभाण्डयिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। चीवरं परिधत्ते इति परिचीवरयते । ९ परि- चीवरि - धातोरूपाणि ।। १ परिचीवर - यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ परिचीवरये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ परिचीवर - यताम्, येताम् यन्ताम्, यस्व, येथाम् यध्वम्, यै, यावहै, यामहै ।। ४ पर्यचीवर-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ पर्यचिचीवर्-अत, एताम्, अन्त, अथाः, एथाम्, अध्वम्, ए, आवहि, आमहि || ६ परिचीवरयाञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ परिचीवरयिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ परिचीवरयिता - "रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ परिचीवरयिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, यावहे, ष्यामहे ।। १० पर्यचीवरयि - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy