________________
नामधातुप्रक्रिया (णिप्रत्ययान्त)
६ पुच्छयाञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ पुच्छयिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।।
८ पुच्छयिता- ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ पुच्छयिष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।।
१० अपुच्छयिष्यत, ष्येताम् ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। भाण्डानि समाचिनोतीति संभाडयते । राशीकरोतीत्यर्थेः । ७ सम्-भाण्डि - धातोरूपाणि ।।
१ संभाण्ड - यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे ।
२ संभाण्डये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि ।
३ संभाण्ड - यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, याम है ।।
४ समभाण्ड-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।।
५ समबभाण्ड् - अत, एताम्, अन्त, अथाः, एथाम् अध्वम्, ए, आवहि, आमहि ।।
६ संभाण्डया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ संभाण्डयिषीष्ट, यास्ताम्, रन्, ष्ठा, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ||
८ संभाण्डयिता- ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ संभाण्डयिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।।
१० समभाण्डयि - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। भाण्डानि समाचिनोतीति परिभाण्डयते । राशीकरोतीत्यर्थः । ८ परि-भाण्डि - धातोरूपाणि ।।.
१ परिभाण्ड यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे ।
२ परिभाण्डये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि ।
Jain Education International
455
३ परिभाण्ड - यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, ये, यावहै, यामहै ।।
४ पर्यभाण्ड-यत, येताम्, यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।।
५ पर्यवभाण्ड्-अत, एताम्, अन्त, अथाः, एथाम्, अध्वम्, ए, आवहि, आमहि ।।
६ परिभाण्डया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ परिभाण्डयिषीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम् य, वहि, महि ||
८ परिभाण्डयिता- "रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ परिभाण्डयिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, यावहे, ष्यामहे ।।
१० पर्यभाण्डयिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।।
चीवरं परिधत्ते इति परिचीवरयते ।
९ परि- चीवरि - धातोरूपाणि ।।
१ परिचीवर - यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे ।
२ परिचीवरये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि ।
३ परिचीवर - यताम्, येताम् यन्ताम्, यस्व, येथाम् यध्वम्, यै, यावहै, यामहै ।।
४ पर्यचीवर-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।।
५ पर्यचिचीवर्-अत, एताम्, अन्त, अथाः, एथाम्, अध्वम्, ए, आवहि, आमहि ||
६ परिचीवरयाञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ परिचीवरयिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।।
८ परिचीवरयिता - "रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ परिचीवरयिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, यावहे, ष्यामहे ।।
१० पर्यचीवरयि - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।।
For Private & Personal Use Only
www.jainelibrary.org