________________
नामधातुप्रक्रिया (क्यप्रत्ययान्त)
९ चर्मायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।।
१० अचर्मायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।।
अहर्षवान् हर्षवान् भवतीति हर्षायते, हर्षायति । ८ हर्षाय - धातोरूपाणि ।।
१ हर्षाय - ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ हर्षाये - त्, ताम्, युः । :, तम्, त । यम्, व, म ।। ३ हर्षाय - तु/तात्, ताम्, न्तु । : /तात्, तम्, त । अनि, आव,
आम ॥।
४ अहर्षाय-त्, ताम्, न्।, तम्, त। म्, आव, आम ।।
५ अहर्षाय् - ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।।
६ हर्षायाञ्चकार, इ० ॥ म्बभूव, इ० ॥ मास, इ० ॥ ७ हर्षाय्या - त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म ।। ८ हर्षायिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ हर्षायिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः
आमः ।।
१० अहर्षायिष्य- त्, ताम्, न् । :, तम्, त। म्, आव, आम ।। आत्मनेपदे
१ हर्षा - यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ हर्षाये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि ।
३ हर्षा - यताम्, येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै, यावहै, यामहै ।।
४ अहर्षा-यत, येताम् यन्त, यथा, येथाम् यध्वम्, ये, यावहि, यामहि ।।
५ अहर्षायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।।
६ हर्षाया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।।
७ हर्षायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।।
८ हर्षायिता - ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ हर्षायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये,
ष्यावहे, ष्यामहे ।।
Jain Education International
449
१० अहर्षायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।।
अगर्ववान् गर्ववान् भवतीति गर्वायते, गर्वायति ।
९ गर्वाय धातोरूपाणि । । परस्मैपदे
९
२
३
४
५
६
७
८
गर्वाय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। गर्वाये- त्, ताम्, युः । :, तम्, त । यम्, व, म।।
गर्वाय - तु/तात्, ताम्, न्तु । : /तात्, तम्, त। आणि, आव,
इष्म ||
गर्वाया - ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।।
गर्वाय्या - त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म ।। गर्वायिता- ", रौ, रः । सि, स्थः, स्थ । स्मि, स्वः स्मः ।।
९ गर्वायिष्य- ति, तः, न्ति । सि, थः, था आमि, आवः
आम ।।
अगर्वाय-त्, ताम्, न्, तम्, त। म्, आव, आम ।।
अगर्वाय् - ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व,
आमः ।।
१० अगर्वायिष्य- त्, ताम्, न् । :, तम्, त। म्, आव, आम।। आत्मनेपदे
४
१
२
गर्वा यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । गर्वाये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि ।
१३
गर्वा यताम्, येताम्, यन्ताम्, यस्व येथाम् यध्वम्, यै, यावहै, यामहै ।।
अगर्वा-यत, येताम् यन्त, यथा, येथाम् यध्वम्, ये, यावहि, यामहि ।।
५ अगर्वायि-ष्ट, षाताम् पत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।।
६ गर्वायाञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।।
७ गर्वायिषीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।।
८ गर्वायिता - ", रौ, रः, से, साधे, ध्वे, हे, स्वहे, स्महे ।।
९ गर्वायिष्यते, ष्येते, ष्यन्ते ष्यसे, येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।।
१० अगर्वायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।।
For Private & Personal Use Only
www.jainelibrary.org