SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यप्रत्ययान्त) ९ चर्मायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अचर्मायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।। अहर्षवान् हर्षवान् भवतीति हर्षायते, हर्षायति । ८ हर्षाय - धातोरूपाणि ।। १ हर्षाय - ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ हर्षाये - त्, ताम्, युः । :, तम्, त । यम्, व, म ।। ३ हर्षाय - तु/तात्, ताम्, न्तु । : /तात्, तम्, त । अनि, आव, आम ॥। ४ अहर्षाय-त्, ताम्, न्।, तम्, त। म्, आव, आम ।। ५ अहर्षाय् - ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ हर्षायाञ्चकार, इ० ॥ म्बभूव, इ० ॥ मास, इ० ॥ ७ हर्षाय्या - त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म ।। ८ हर्षायिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ हर्षायिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ।। १० अहर्षायिष्य- त्, ताम्, न् । :, तम्, त। म्, आव, आम ।। आत्मनेपदे १ हर्षा - यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ हर्षाये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ हर्षा - यताम्, येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै, यावहै, यामहै ।। ४ अहर्षा-यत, येताम् यन्त, यथा, येथाम् यध्वम्, ये, यावहि, यामहि ।। ५ अहर्षायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ हर्षाया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ हर्षायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ हर्षायिता - ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ हर्षायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। Jain Education International 449 १० अहर्षायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।। अगर्ववान् गर्ववान् भवतीति गर्वायते, गर्वायति । ९ गर्वाय धातोरूपाणि । । परस्मैपदे ९ २ ३ ४ ५ ६ ७ ८ गर्वाय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। गर्वाये- त्, ताम्, युः । :, तम्, त । यम्, व, म।। गर्वाय - तु/तात्, ताम्, न्तु । : /तात्, तम्, त। आणि, आव, इष्म || गर्वाया - ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। गर्वाय्या - त्, स्ताम्, सुः । :, स्तम्, स्त, । सम्, स्व, स्म ।। गर्वायिता- ", रौ, रः । सि, स्थः, स्थ । स्मि, स्वः स्मः ।। ९ गर्वायिष्य- ति, तः, न्ति । सि, थः, था आमि, आवः आम ।। अगर्वाय-त्, ताम्, न्, तम्, त। म्, आव, आम ।। अगर्वाय् - ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, आमः ।। १० अगर्वायिष्य- त्, ताम्, न् । :, तम्, त। म्, आव, आम।। आत्मनेपदे ४ १ २ गर्वा यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । गर्वाये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । १३ गर्वा यताम्, येताम्, यन्ताम्, यस्व येथाम् यध्वम्, यै, यावहै, यामहै ।। अगर्वा-यत, येताम् यन्त, यथा, येथाम् यध्वम्, ये, यावहि, यामहि ।। ५ अगर्वायि-ष्ट, षाताम् पत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ गर्वायाञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ गर्वायिषीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ गर्वायिता - ", रौ, रः, से, साधे, ध्वे, हे, स्वहे, स्महे ।। ९ गर्वायिष्यते, ष्येते, ष्यन्ते ष्यसे, येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अगर्वायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy