SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ 450 असुखी सुखी भवतीति सुखायते, सुखायति । १० सुखाय - धातोरूपाणि ।। परस्मैपदे १ सुखाय - ति, तः, न्ति । सि, थः, थ। आमि, आव, आमः ।। २ सुखाये - त्, ताम्, युः । :, तम्, त। यम्, व, म।। ३ सुखाय - तु/तात्, ताम्, न्तु। : /तात्, तम्, त । अनि, आव, आम ॥ ४ असुखाय-त्, ताम्, न्। :, तम्, त। ग्, आव, आम ।। ५ असुखाय् - ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ।। ६ सुखाया - ञ्चकार, इ० ॥ म्बभूव इ० ।। मास, इ० ।। N ७ सुखाय्या- तू, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ।। ८ सुखायिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ९ सुखायिष्यति, तः, न्ति । सि, थः, थ। आमि आव आमः ॥ १० असुखायिष्य- त्, ताम्, न् । :, तम्, त। म्, आव, आम ॥ आत्मनेपदे १ सुखा-यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ सुखाये - त, याताम्, रन्, थाः, याथाम् ध्वम्, य, वहि, महि । ३ सुखा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ असुखा-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ असुखायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ सुखाया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ सुखायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ सुखायिता- ", रौ, रः, से, साधे, ध्वे, हे, स्वहे, स्महे ।। ९ सुखायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० असुखायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। अदुःखी दुखी भवतीति दुःखायते दुःखायति । Jain Education International धातुरत्नाकर चतुर्थ भाग ११ दुःखाय धातोरूपाणि । परस्मैपदे १ दुःखाय - ति, तः न्ति । सि, थः, थ। आमि आवः, आमः ।। २ दुःखाये - त्, ताम्, युः । :, तम्, त । यम्, व, म।। ३ दुःखाय - तु/तात्, ताम्, न्तु । : /तात्, तम्, त। आनि, आव, आम ।। ४ अदुःखाय-त्, ताम्, न्। तम्, त । म्, आव, आम ।। ५ अदुःखाय् - ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ।। ६ दुःखाया ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ दुःखाय्या- त् स्ताम् सुः । स्तम्, स्त, । सम्, स्व, स्म ॥ ८ दुःखायिता- " रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ दुःखायिष्य- ति, तः न्ति । सि, थः, थ। आमि आव आमः ।। १० अदुः खायिष्य- त्, ताम्, न्, तम्, त। म्, आव, आम ।। आत्मनेपदे १ दुःखा-यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ दुःखाये - त, याताम्, रन्, थाः, याथाम् ध्वम्, य, वहि, महि । ३ दुःखा-यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, या है ।। ये, ४ अदुःखा-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, यावहि, यामहि ।। ५ अदुःखायिष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ दुःखाया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ दुःखायिषीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ दुःखायिता- ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ दुः खायिष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे, प्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। ष्यथाः, ष्येथाम्, १० अदुःखायिष्यत, ष्येताम्, ष्यन्त, ष्यध्वम्, ष्ये, ष्यावहि, घ्यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy