SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ 448 धातुरत्नाकर चतुर्थ भाग ८ श्यामायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे॥ ९ धूमायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, येथे, ष्यध्वे, ध्ये, ९ श्यामायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, ष्यावहे, ष्यामहे ।। ष्यावहे, ष्यामहे ।। १० अधूमायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, १० अश्यामायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्ये, ष्यावहि, ष्यामहि।। ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। धूमादीनां स्वतन्त्रार्थवृत्तीनां प्रकृतिविकारभावाप्रतीतेश्थव्यर्थो अधूमवान् धूमवान् भवतीति धूमायते, धूमायति। | नास्तीति तद्वद्वृत्तिभ्यः प्रत्ययो भवति।। ६ धूमाय-धातोरूपाणि।। परस्मैपदे अचर्मवान् चर्मवान् भवतीति चर्मायते, चर्मायति। १ धूमाय-ति, त:, न्ति। सि, थः, थ। आमि, आवः, आमः।। ७ चर्माय-धातोरूपाणि।। परस्मैपदे २ धूमाये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। | १ चर्माय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।। ३ धूमाय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, २ चर्माये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। आम।। | ३ चर्माय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, ४ अधूमाय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आम।। ५ अधूमाय्- ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, | ४ अचर्माय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। इष्म।। | ५ अचर्माय- ईत, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट, । इषम्, इष्व, ६ धूमाया- ञ्चकार, इ०।। म्बभूव, इ० ।। मास, इ०।। इष्म।। ७ धूमाय्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ६ चर्माया- ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ८ धुमायिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ७ चर्माय्या-त, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। ९ धूमायिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आवः ८ चर्मायिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। आमः।। ९ चर्मायिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: १० अधूमायिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आमः।। आत्मनेपदे १० अचर्मायिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम।। १ धूमा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। आत्मनेपदे २ धूमाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, | १ चर्मा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। महि। २ चर्माये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ३ धूमा-यताम, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, महि। यावहै, यामहै।। | ३ चर्मा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ४ अधूमा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, | यावहै, यामहै।। यावहि, यामहि।। ४ अचा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ५ अधूमायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, | __ यावहि, यामहि।। ध्वम्, षि, ष्वहि, महि।। ५ अचर्मायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, ६ धूमाया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ध्वम्, षि, ष्वहि, महि।। ७ धूमायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, ६ चर्माया-चक्रे, इ०।। म्बभूव, इ० ।। मास, इ० ।। य, वहि, महि।। ७ चर्मायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, ८ धूमायिता-".रौ, रः, से, साथे. ध्वे. हे. स्वहे. स्महे ।। य, वहि, महि।। ८ चयिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy