SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यङ्प्रत्ययान्त) 443 सोटां करोतीति सोटायते। १९ कोटायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, १५५ सोटाय-धातोरूपाणि।. ष्यावहे, ष्यामहे ।। १ सोटा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। । १० अकोटायि-ष्यत, ष्येताम्, प्यन्त, ष्यथाः, ज्येथाम्, ष्यध्वम्, ___ष्ये, ष्यावहि, ष्यामहि।। २ सोटाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, | - पोटा पुरुषवेषधारिणी स्त्री उभयव्यञ्जना भुजिष्यदासी च। महि। ३ सोटा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, पोटां करोतीति पोटायते। यावहै, यामहै।। १५७ गोटाग-धातोरूपाणि।। ४ असोटा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, १ पोटा-यते, येते, यन्ते, यमे, येथे, यध्वे, ये, यावहे, यामहे। यावहि, यामहि।। २ पोटाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ५ असोटायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, ढ्वम्, । महि। ध्वम्, षि, ष्वहि, महि।। | ३ पोटा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ६ सोटाया-ञ्चक्रे, इ०।। म्बभूव, इ०।। मास, इ०॥ यावहै, यामहै।। ७ सोटायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ध्वम्, ४ अपोटा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, य, वहि, महि।। ! यावहि, यामहि ।। ८ सोटायिता-",रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। अपोटायि-ष्ट षाताम. षत, ष्ठाः, षाथाम, डढवम, ढवम. ९ सोटायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, ध्वम्, षि, ष्वहि, ष्महि।। ष्यावहे, ष्यामहे ।। ६ पोटाया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। १० असोटायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ज्येथाम्, ष्यध्वम्, ७ पोटायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ध्वम्, ष्ये, ष्यावहि, ष्यामहि।। | य, वहि, महि।। ___ कोटां दुर्गसदृशाचरणं करोतीति कोटायते। ८ पोटायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। १५६ कोटाय-धातोरूपाणि॥ ९ पोटायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, १ कोटा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, . ष्यावहे, ष्यामहे ।। यामहे। १० अपोटायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, २ कोटाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ष्ये, ष्यावहि, ष्यामहि।। पुष्वा निवृत्तिर्जललवश्च। पृष्वां करोतीति पुष्वायते। ३ कोटा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, १५८ पुष्वाय-धातोरूपाणि।। यावहै, यामहै।। १ पुष्वा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। ४ अकोटा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, | २ प्रष्वाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, यावहि, यामहि ।। ५ अकोटायि-प्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, ३ पुष्वा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ध्वम्, षि, ष्वहि, ष्महि ।। यावहै, यामहै।। ६ कोटाया-शके, इ०।। म्बभूव, इ०।। मास, इ०।। ४ अप्रुष्वा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ७ कोटायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, ध्वम्, यावहि, यामहि ।। य, वहि, महि।। | ५ अप्रुष्वायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ढ्वम्, ८ कोटायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे।। ध्वम्, षि, ष्वहि, ष्महि ।। महि। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy