SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ हा 442 धातुरत्नाकर चतुर्थ भाग ७ अटायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, १३ अटाट्या-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, य, वहि, महि।। __ यै, यावहै, यामहै।। ८ अटायिता-",रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।।। | ४ आटाट्या-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ९ अटायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ध्ये, यावहि, यामहि ।। ष्यावहे, ष्यामहे।। ५ आटाट्यायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, १० आटायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ___ ढ्वम्, ध्वम्, षि, ष्वहि, महि।। ष्ये, ष्यावहि, ष्यामहि।। ६ अटाट्याया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। अट्टा हिंसायामनादरेऽतिक्रमे च। ७ अटाट्यायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, __ अट्टां करोतीति अट्टायते। ध्वम्, य, वहि, महि।। १५२ अट्टाय-धातोरूपाणि।। ८ अटाट्यायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। १ अट्टा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। | ९ अटाट्यायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ध्ये, २ अट्टाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ष्यावहे, ष्यामहे ।। महि। | १० आटाट्यायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ३ अट्टा-यताम्, येताम, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, . ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। यावहै, यामहै।। शीकां सेचनं करोतीति शीकायते। ४ आट्टा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, १५४ शीकाय-धातोरूपाणि।। यावहि, यामहि ।। | १ शीका-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, . ५ आट्टायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, । यामहे। ध्वम्, षि, ष्वहि, महि।। | २ शीकाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ६ अट्टाया-ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। महि। ७ अट्टायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, | ३ शीका-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, य, वहि, महि।। यावहै, यामहै।। ८ अट्टायिता-".रौ, र:. से. साथे. ध्वे हे. स्वहे. स्महे।। ४ अशीका-यत, येताम्, यन्त, यथाः, येथाम, यध्वम, ये. यावहि, यामहि।। ९ अट्टायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, ष्यध्वे, ष्ये, । ! ५ अशीकायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ढ्वम्, दवम्, ष्यावहे, ष्यामहे ।। ध्वम्, षि, ष्वहि, महि।। १० आट्टायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ६ शीकाया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ष्ये, ष्यावहि, ष्यामहि।। ७ शीकायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ___ अटाट्यां परिभ्रमणं करोतीति अटाट्याते। ध्वम्, य, वहि, महि।। १५३ अटाट्याय-धातोरूपाणि।। | ८ शीकायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे।।। १ अटाट्या-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, ९ शीकायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ध्ये, ष्यावहे, ष्यामहे ।। यामहे। | १० अशीकायि-ष्यत, ध्येताम्, ष्यन्त, ष्यथाः, ज्येथाम्, २ अटाट्याये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ___ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy