________________
441
नामधातुप्रक्रिया (क्यप्रत्ययान्त) कण्वं पापं करोतीति कण्वायते।
९ ममायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, १४८ कण्वाय-धातोरूपाणि।।
__ष्यावहे, ष्यामहे ।। १ कण्वा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे,
| १० अममायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, प्येथाम्, ष्यध्वम्,
१० यामहे।
ष्ये, ष्यावहि, ष्यामहि।।
___ मतान्तरे ओघवेगयुद्धममशब्देभ्यः करोत्यर्थे क्यङ् नास्ति।। २ कण्वाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ।
मेघं करोतीति मेघायते। महि। ३ कण्वा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, में,
१५० मेघाय-धातोरूपाणि।। यावहै, यामहै।।
१ मेघा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । ४ अकण्वा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, २ मेघाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, यावहि, यामहि।।
महि। ५ अकण्वायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, ३ मेघा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ध्वम्, षि, ष्वहि, महि।।
यावहै, यामहै।। ६ कण्वाया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।।
| ४ अमेघा-यत, येताम्, यन्त, यथाः, येथाम, यध्वम्, ये, ७ कण्वायिषी-ष्ट, यास्ताम, रन्, ष्ठाः, यास्थाम. ढवम. यावाह, यामहि ।। ध्वम्, य, वहि, महि।।
५ अमेघायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, ८ कण्वायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।।
ध्वम्, षि, ष्वहि, ष्महि।।। ९ कण्वायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे. येथे. ष्यध्वे ष्ये ६ मेघाया-शक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ष्यावहे, ष्यामहे ।।
| ७ मेघायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, १० अकण्वायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्,
य, वहि, महि।।
| ८ मेघायिता-'",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।।
९ मेघायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, ष्यध्वे, ध्ये, मम करोतीति ममायते।
ष्यावहे, ष्यामहे ।। १४९ ममाय-धातोरूपाणि॥
१० अमेघायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, १ ममा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। __ष्ये, ष्यावहि, ष्यामहि ।। २ ममाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, अटा पर्यटनं। अटां करोतीति अटायते। महि।
१५१ अटाय-धातोरूपाणि।। ३ ममा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ।
| १ अटा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। यावहै, यामहै।।
२ अटाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ४ अममा-यत, येताम्, यन्त, यथाः, येथाम, यध्वम्, ये,
___ महि। ___ यावहि, यामहि।।
३ अटा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ५ अममायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, द्वम्,
____यावहै, यामहै।। ध्वम्, षि, ष्वहि, ष्महि ।।
| ४ आटा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ६ ममाया-ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।।
यावहि, यामहि।। ७ ममाविषाद, पास्ता, नायास्याम्, दवम्, ध्वम्, ।, आटायि- पाताम. षत. प्राः षायाम डढवम ढवम. य, वहि, महि॥
ध्वम्, षि, ष्वहि, ष्महि ।। ८ ममायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।।
६ अटाया-चक्रे, इ०।। म्बभूव, इ०।। मास, इ०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org