SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ 440 धातुरत्नाकर चतुर्थ भाग ४ औघा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, २ युद्धाये-त, याताम्, रन्, था:, याथाम्, ध्वम्, य, वहि, ___ यावहि, यामहि।। महि। ५ औघायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, ३ युद्धा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ध्वम्, षि, ष्वहि, महि।।। यावहै, यामहै। ६ ओघाया-चक्रे, इ०।। म्बभूव, इ० ।। मास, इ०।। | ४ अयुद्धा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ७ ओघायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, । यावहि, यामहि।। य, वहि, महि।। | ५ अयुद्धायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, दवम्, ८ ओघायिता-'",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ध्वम्, षि, ष्वहि, महि।। ९ ओघायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, ध्यध्वे, ष्ये, ६ युद्धाया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ष्यावहे, ष्यामहे ।। |७ युद्धायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, १० औघायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ध्येथाम्, ष्यध्वम्, य, वहि, महि।। ष्ये, ष्यावहि, ष्यामहि।।। |८ युद्धायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। - वेग: प्रवाहे जवे रेतसि च। ९ यद्धायि-ष्यते. ष्येते. ष्यन्ते. ष्यसे. ष्येथे. ष्यध्वे. ष्ये. वेगं करोतीति वेगायते। ___ष्यावहे, ष्यामहे ।। १४५ वेगाय-धातोरूपाणि॥ | १० अयुद्धायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम, ष्यध्वम्, __ष्ये, ष्यावहि, ष्यामहि।। १ वेगा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। अभं करोतीति अभ्रायते। २ वेगाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि। १४७ अभ्राय-धातोरूपाणि।। ३ वेगा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, १ अभ्रा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। यावहै, यामहै।। २ अभ्राये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ४ अवेगा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, महि। यावहि, यामहि।। ३ अभ्रा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ५ अवेगायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम, इवम, ढ्वम्, । यावहै, यामहै।। ध्वम्, षि, ष्वहि, महि।। | ४ आभ्रा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ६ वेगाया-ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। यावहि, यामहि।। ७ वेगायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, ५ आभ्रायि-ष्ट, पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, य, वहि, महि।। ध्वम्, षि, ष्वहि, ष्महि ।। ८ वेगायिता-'",रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे॥ ६ अभ्राया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, ३० ।। ९ वेगायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ध्ये, ७ अभ्रायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, ___ष्यावहे, ष्यामहे ।। ____य, वहि, महि।। १० अवेगायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ध्येथाम्, प्यध्वम्,८ अभ्रायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।।। ध्ये, ष्यावहि, ष्यामहि।। ९ अभ्रायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, येथे, ष्यध्वे, ज्ये, युद्धं करोतोति युद्धायते। ष्यावहे, ष्यामहे ।। १० आभ्रायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, १४६ युद्धाय-धातोरूपाणि।। ष्ये, ष्यावहि, ष्यामहि।। १ युद्धा-यते, येते, यन्तै, यसे, येथे, यध्वे, ये, यावहे, यामहे। । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy