SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ 444 ६ प्रुष्वाया - ञ्चक्रे, इ० ।। म्बभूव, ३० ।। मास, इ० ॥ ७ प्रुष्वायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, य, वहि, महि ।। ८ प्रुष्वायिता- ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ प्रुष्वायिष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे । || १० अनुष्वायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। सुदिनं करोतीति सुदिनायते । १५९ सु-दिनाय - धातोरूपाणि ।। १ सुदिना - यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। २ सुदिनाये - त, याताम्, रन् थाः, याथाम्, ध्वम्, य, वहि, महि । ३ सुदिना - यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ स्वदिना - यत, येताम् यन्त, यथा:, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ स्वदिनायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ सुदिनायाञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ सुदिनायिषीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम्, य, वहि, महि || ८ सुदिनायिता- "रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ सुदिनायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० स्वदिनायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। मतान्तरे तु ४ असुदिना, ५ असुदिनायि-, १० असुदिनायि - इत्यपि स्यात् । दुर्दिनं करोतीति दुर्दिनायते । १६० दुर्-दिनाय - धातोरूपाणि ।। १ दुर्दिनायते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ दुर्दिनाये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । Jain Education International धातुरत्नाकर चतुर्थ भाग ३ दुर्दिना - यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै ।। ये. ४ दुरदिना-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, यावहि, यामहि ।। ५ दुरदिनायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, दवम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ दुर्दिनायाञ्चक्रे, इ० ॥ म्बभूव इ० ।। मास, इ० ।। ७ दुर्दिनायिषीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम्, य, वहि, महि || ८ दुर्दिनायिता- ", रौ, रः, से, साथ, ध्वे, हं, स्वहे, स्महे ।। ९ दुर्दिनायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० दुरदिनायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। मतान्तरे दुर्दिनात्पूर्वमपि अटा भाव्यम् ॥ ६ ७ १ नीहारायते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ नीहाराये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ नीहारा-यताम्, येताम्, यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ न्यहारा - यत, येताम् यन्त, यथा, येथाम् यध्वम्, ये, यावहि, यामहि ।। ५ न्यहारायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। नीहारं हिमं करोतीति नीहारायते । १६१ नी- हाराय - धातोरूपाणि ।। नीहाराया - चक्रे, इ० ।। म्बभूव इ० ।। मास, इ० ।। नीहारायिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि || ८ नीहारायिता - ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ॥ ९ नीहारायिष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० न्यहारायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy