SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ 436 धातुरत्नाकर चतुर्थ भाग ६ धूमाया-चके, इ०।। म्बभूव, इ०।। मास, इ०।। | २ दुःखाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ७ धूमायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, महि। य, वहि, महि।। ३ दुःखा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ८ धूमायिता-",रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। यावहै, यामहै।। ९ धूमायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, ४ अदुःखा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ष्यावहे, ष्यामहे ।। यावहि, यामहि॥ १० अधूमायि-ष्यत, ध्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ५ अदुःखायि-ष्ट, पाताम्, पत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ष्ये, ष्यावहि, ष्यामहि।।। ध्वम्, षि, ष्वहि, महि।। मतान्तरे उद्वमनेऽर्थे धूमशब्दात् क्यङ् न भवति। ६ दुःखाया-चक्रे, इ०।। म्बभूव, इ०।। मास, इ०।। • इति पञ्चमप्रकारापन्नाः क्यडन्ता नामधातवः ।। ७ दुःखायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, अथ षष्ठप्रकारापन्नाः सुखादिप्रकृतिकाः क्यडन्ता ध्वम्, य, वहि, महि।। नामधातवः। सुखमनुभवतीति सुखायते। साक्षात्कारोऽनुभवः। ८ दुःखायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। १३१ सुखाय-धातोरूपाणि।। ९ दुःखायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, ष्यध्वे, ष्ये, ष्यावहे, ष्यामहे॥ १ सुखा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, १० अदुःखायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ध्येथाम्, यामहे। ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। २ सुखाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, तृपं दुःखमनुभवतीति तृप्रायते। महि। ३ सुखा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, १३३ तृप्राय-धातोरूपाणि।। यावहै, यामहै।। १ तृप्रा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। ४ असुखा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, २ तृप्राये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, यावहि, यामहि।। महि। ५ असुखायि-ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, | ३ तृप्रा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ___ध्वम्, षि, ष्वहि, महि।। यावहै, यामहै।। ६ सुखाया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। | ४ अतृप्रा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ७ सुखायिषी--ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, यावहि, यामहि।। य, वहि, महि।। ५ अतृप्रायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, ढ्वम्, ८ सुखायिता-",रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ध्वम्, षि, ष्वहि, महि।। ९ सुखायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ध्ये, | ६ तृप्राया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ष्यावहे, ष्यामहे ।। ७ तृप्रायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, १० असुखायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, य, वहि, महि।। ष्ये, ष्यावहि, ष्यामहि।। ८ तृप्रायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे।। दुःखमनुभवतीति दुःखायते। ९ तृप्रायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, १३२ दुःखाय-धातोरूपाणि॥ _ष्यावहे, ष्यामहे ।। १ दुःखा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, १० अतृप्रायि-ष्यत, ध्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, यामहे। ष्ये, ष्यावहि, ष्यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy