________________
437
नामधातुप्रक्रिया (क्यप्रत्ययान्त)
कृच्छ्रे दुःखमनुभवतीति कृच्छ्रायते। 1८ आस्रायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। १३४ कृच्छ्राय-धातोरूपाणि।।
९ आस्रायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, ष्यध्वे, ध्ये,
ष्यावहे, ष्यामहे ।। १ कृच्छ्रा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे,
१० आस्रायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, यामहे।
ष्ये, ष्यावहि, ष्यामहि।। २ कृच्छ्राये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि,
अलीकमप्रियमनुभवति अलीकायते। महि।
१३६ अलीकाय-धातोरूपाणि॥ ३ कृच्छ्रा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै।।
१ अलीका-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, ४ अकृच्छ्रा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये,
यामहे। यावहि, यामहि ।।
२ अलीकाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, न्य, वहि,
महि। ५ अकृच्छ्रायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, वम्, __ ध्वम्, षि, ष्वहि, ष्महि ।।
३ अलीका-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्,
यै, यावहै, यामहै।। ६ कच्छाया-चक्रे, इ०।। म्बभूव, इ०।। मास, इ०।।
| ४ आलीका-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ७ कृच्छ्रायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्,
यावहि, यामहि।। ध्वम्, य, वहि, महि।।
| ५ आलीकायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, ८ कृच्छ्रायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।।
ध्वम्, षि, ष्वहि, महि।। ९ कृच्छ्रायि-ष्यते, ध्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, ६ अलीकाया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ष्यावहे, ष्यामहे ।।
७ अलीकायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, १० अकृच्छ्रायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्,
व्यथाम्, ध्वम्, य, वहि, महि।।। ष्यध्वम्, ध्ये, ष्यावहि, ष्यामहि ।।
| ८ अलीकायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। अस्रमश्रु, प्रज्ञाद्यपि आस्रः। आस्रमनुभवतीति आस्रायते। ९ अलीकायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, येथे, ष्यध्वे, ष्ये, १३५ आस्राय-धातोरूपाणि।।
ष्यावहे, ष्यामहे ।। १ आना-यते, येते, यन्ते, यसेयेथे, यध्वे, ये, यावहे.
१० आलीकायि-ष्यत, ष्येताम, ष्यन्त, व्यथाः, ष्येथाम्, यामहे।
ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।।। २ आस्राये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि,
करणमनुभवतीति करणायते। महि।
१३७ करणाय-धातोरूपाणि।। ३ आस्रा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै,
१ करणा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे. यावहै, यामहै।।
यामहे। ४ आस्रा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये,
२ करणाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, यावहि, यामहि।।
महि। ५ आस्रायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, ध्वम्, षि, ष्वहि, महि।।
३ करणा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ६ आस्राया-चक्रे, इ०।।म्बभूव, इ०।। मास, इ०।।
यावहै, यामहै।। ७ आस्रायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्,
४ अकरणा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ध्वम्, य, वहि, महि।।
यावहि, यामहि।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org