SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यप्रत्ययान्त) अथ पञ्चमप्रकारापन्ना क्यडन्ता नामधातवः । फेनमुद्वमतीति फेनायते । १२७ फेनाय - धातोरूपाणि ।। १ फेना-यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे। २ फेनाये - त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि । ३ फेना-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, या है ।। ४ अफेना-यत, येताम्, यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अफेनायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ फेनाया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ फेनायिषीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ फेनायिता - ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ फेनायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अफेनायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ये ष्यावहि ष्यामहि ।। ऊष्माणमुद्वमतीति ऊष्मायते । १२८ ऊष्माय धातोरूपाणि ।। १ ऊष्मा - यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ ऊष्माये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ ऊष्मा - यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ औष्मा-यत, येताम्, यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ औष्मायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ ऊष्माया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ ऊष्मायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। Jain Education International ८ ऊष्मायिता- ", रौ, रः, से, साधे, ध्वे, हे स्वहे, स्महे ।। ९ ऊष्मायिष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे ष्यध्वे ष्ये, यावहे, ष्यामहे ।। १० औष्मायिष्यत, ष्यंताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।। बाष्पमुद्वतीति बाष्पायते । १२९ बाष्पाय - धातोरूपाणि ।। 435 १ बाष्पा-यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ बाष्पाये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ बाष्पा - यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ अबाप्पा - यत, येताम् यन्त, यथाः, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अबाष्पायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ बाष्पाया - ञ्चक्रे, इ० ।। म्बभूव इ० ।। मास, इ० ।। ७ बाष्पायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ बाष्पायिता- "रौ, र:, से, साधे, ध्वे, हे, स्वहे, स्महे ।। ९ बाष्पायिष्यते, ष्येते, ष्यन्ते ष्यसे, प्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। ष्यथाः, ष्येथाम्, १० अबाष्पायिष्यत, ष्येताम्, ष्यन्त, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। धूममुद्वमतीति धूमायते । १३० धूमाय - धातोरूपाणि ।। १ २ धूमा-यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । धूमाये - त, याताम्, रन् था, याथाम् ध्वम्, य, वहि, महि । ३ धूमा-यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ अधूमा-यत, येताम्, यन्त, यथा, येथाम् यध्वम्, ये, यावहि, यामहि ।। ५ अधूमायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम् ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy