SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ 434 धातुरत्नाकर चतुर्थ भाग १० अकृच्छ्रायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, | ७ गहनायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ध्वम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। य, वहि, महि।। सत्राय क्रामतीति सत्रायते। ८ गहनायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। १२४ सत्राय-धातोरूपाणि।। ९ गहनायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, येथे, ष्यध्वे, ध्ये, ष्यावहे, ष्यामहे ।। १ सत्रा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। २ सत्राये-त, याताम्, रन्, था:, याथाम्, ध्वम्, य, वहि, १० अगहनायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। महि। कष्टाय तपसे क्रामतीति विग्रहे क्यङ् न भवति ३ सत्रा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, पापवृत्तित्वाभावात्, । द्वितीयान्तेभ्यः पापचिकीर्षायामित्यन्ये। तेन यावहै, यामहै।। कष्टं चिकीर्षतीति कष्टायते इत्यादि। केषाञ्चिन्मते कक्षादयो ४ असत्रा-यत, येताम्, यन्त, यथाः, येथाम्, उध्वम्, ये, वृत्तिविषये पापार्थाः, तेभ्यो द्वितीयान्तेभ्यश्चिकीर्षायां क्यङ यावहि, यामहि।। भवति तेन कक्षायते इत्यादीनां पापं चिकीर्षतीत्यस्वपदविग्रहः । ५ असत्रायि-ष्ट, पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, पापं कर्तुमुत्सहत इत्यभिप्रायार्थः ।। ध्वम्, षि, ष्वहि, महि।। इति तृतीयप्रकारापन्नाः क्यडन्ता नामधातवः। ६ सत्राया-चक्रे, इ० ।। म्बभूव, इ०।। मास, इ० ।। ७ सत्रायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ध्वम्, अथ चतुर्थंप्रकारापन्न: क्यडन्तो नामधातुः। रोमन्थमभ्यवहृतं द्रव्यमुचर्वयति उद्गीर्य चर्वयतीति रोमन्थायते। य, वहि, महि।। ८ सत्रायिता-".रौ, र:.से, साथे. ध्वे. हे. स्वहे. स्महे ।। १२६ रोमन्थाय-धातोरूपाणि।। ९ सत्रायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ज्येथे, ष्यध्वे, ध्ये, | १ रोमन्था-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, ष्यावहे, ष्यामहे।। यामहे। १० असत्रायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, | २ रोमन्थाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ष्ये, ष्यावहि, ष्यामहि।। महि। गहनाय क्रामतीति गहनायते। ३ रोपन्था-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै।। १२५ गहनाय-धातोरूपाणि। ४ अरोमन्था-यत, येताम्, यन्त, यथाः. येथाम, यध्वम. ये. १ गहना-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यावहि, यामहि।। यामहे। ५ अरोमन्थायि-ष्ट, षाताम, षत, ष्ठाः, षाथाम्, इद्दवम्, २ गहनाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ढ्वम्, ध्वम्, षि, ष्वहि, महि।। महि। ६ रोमन्थाया-चक्रे, इ०।। म्बभूव, इ०।। मास, इ०।। ३ गहना-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ७ रोमन्थायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, यावहै, यामहै।। ध्वम्, य, वहि, महि।। ४ अगहना-यत, येताम, यन्त, यथाः, येथाम, यध्वम. ये. | ८ रोमन्थायिता-",रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ रोमन्थायि-ष्यते, ध्येते, ष्यन्ते, ष्यसे, ज्येथे, ष्यध्वे, प्ये, ष्यावहे, ष्यामहे ।। ५ अगहनायि-ष्ट, पाताम, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ढ्वम्, १० अरोमन्थायि-ष्यत, ष्येताम, ष्यन्त, प्यथाः, प्येथाम, ध्वम्, षि, ष्वहि, महि।। ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। ६ गहनाया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ०।। इति चतुर्थप्रकारापन्नः क्यडन्त नामधातुः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy