SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यप्रत्ययान्त) ५ औजायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ ओजाया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ ओजायिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ ओजायिता- ", रौ, रः, से, साथे, ध्वे, हे स्वहे, स्महे ।। ९ ओजायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० औजायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ये ष्यावहि ष्यामहि ।। ओजस् - शब्दः सामर्थ्यादौ वर्तते । इति द्वितीयप्रकारापन्ना भृशादिप्रकृतिका: क्यङन्ता नामधातवः ।। अथ तृतीयप्रकारापन्नाः क्यङन्ता नामधातवः ।। चतुर्थ्यन्तेभ्यः पापे वर्तमानेभ्यः कष्टादिभ्यः क्रमणे प्रवर्तनेऽर्थे क्यङ् भवतीति कष्टाय कर्मणे क्रामति प्रवर्तत इति कष्टायते । १२१ कष्टाय धातोरूपाणि ।। १ कष्टा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ कष्टाये - त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि । ३ कष्टा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ अकष्टा-यत, येताम् यन्त, यथा:, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अकष्टायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ कष्टायाञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ कष्टायिषीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम् दवम्, ध्वम्, य, वहि, महि ।। ८ कष्टायिता- ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ कष्टायिष्यते, येते, यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अकष्टायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ये, ष्यावहि ष्यामहि ।। कक्षाय क्रामतीति कक्षायते । Jain Education International 433 १२२ कक्षाय - धातोरूपाणि || १ कक्षा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ कक्षाये - त, याताम्, रन् थाः, याथाम्, ध्वम्, य, वहि, महि । ३ कक्षा-यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ अकक्षा-यत, येताम् यन्त, यथा:, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अकक्षायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ कक्षायाञ्चक्रे, इ० ॥ म्बभूव, इ० ।। मास, इ० ।। ७ कक्षायिषीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ कक्षायिता - ", रौ, रः, से, साधे, ध्वे, हे, स्वहे, स्महे ।। ९ कक्षायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अकक्षायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। कृच्छ्राय क्रामतीति कृच्छ्रायते । १२३ कृच्छ्राय- धातोरूपाणि ।। १ कृच्छ्रा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ कृच्छ्राये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । यै. ३ कृच्छ्रा-यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यावहै, यामहै ।। ४ अकृच्छ्रा-यत, येताम् यन्त, यथा:, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अकृच्छ्रायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, द्वम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ कृच्छ्राया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ कृच्छ्रायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, द्वम्, ध्वम्, य, वहि, महि || ८ कृच्छ्रायिता - ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ कृच्छ्रायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वं ष्ये, ष्यावहे, ष्यामहे ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy