SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ 432 ५ स्वमनायि ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ सुमनाया - ञ्चक्रे, इ० ॥ म्बभूव, इ० ।। मास, इ० ।। ७ सुमनायिषीष्ट, यास्ताम्, रन्, ष्ठा, यास्थाम्, दवम्, ध्वम्, य, वहि, महि || २ दुर्मनाये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ दुर्मना - यताम्, येताम् यन्ताम्, यस्व, येथाम् यध्वम्, यै, यावहै, यामहै ।। ८ सुमनायता - ", रौ, रः, से, साधे, ध्वे, हे, स्वहे, स्महे ।। ९ सुमनायि - ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० स्वमनायि - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। सुमनस्-शब्दः पुष्पे, मालत्यां, प्रशस्तचित्तयुक्ते, प्रशान्ते मनसि, देवे, पण्डिते, पूतिकरञ्जे, निम्बे, गोधूमे, शतपत्र्यां च वर्तते ।।. ५ अभ्यमनायि ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, द्वम्, ध्वम्, षि, ष्वहि ष्महि ।। अदुर्मना दुर्मना भवतीति दुर्मनायते । अथवा अमनस्वी मनस्वी दुर्भवतीति दुर्मनायते। ६ अभिमनाया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ११८ दुर्-मनाय - धातोरूपाणि ।। ७ अभिमनायिषीष्ट, यास्ताम्, रन्, ष्ठा, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। १ दुर्मना - यते, येते, यन्ते, यसे, येथे, यध्वं ये, यावहे, यामहे । ८ अभिमनायता - ", रौ, रः, से, साधे, ध्वे, हे, स्वहे, स्महे ।। ९ अभिमनायि ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, यावहे, ष्यामहे ।। ४ दुरमना-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अदुर्मनायि - ष्ट, षाताम् षत, ष्ठाः, षाथाम्, इदवम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ दुर्मनाया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ दुर्मनायिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ दुर्मनायिता- ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ दुर्मनायि - ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० दुरमनायि - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ये ष्यावहि ष्यामहि ।। दुर्मनस्-शब्दो विमनस्के, शतावर्यां च वर्तते ।। धातुरत्नाकर चतुर्थ भाग अनभिमना अभिमना भवतीति अभिमनायते । अथवा अमनस्वी मनस्वी अभिभवतीति अभिमनायते । १९९ अभि-मनाय - धातोरूपाणि ।। Jain Education International १ अभिमनायते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ अभिमनाये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ अभिमना - यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यै, या है, या है ।। ४ अभ्यमना - यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावह, यामहि ।। १० अभ्यमनायि - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। अनोजस्वी ओजस्वी भवतीति ओजायते । (अत्र तद्वद्वत्तेरेव च्व्यर्थ इति धर्ममात्रवृत्तेर्न भवतीति वाक्यमेव अनोज ओजो भवति ।) १२० ओजाय - धातोरूपाणि || १ ओजा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ ओजाये - त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि । ३ ओजा-यताम्, येताम्, यन्ताम्, यस्व, येथाम् यध्वम्, यै, यावहै, यामहै ।। ४ औजा-यत, येताम् यन्त, यथा:, येथाम्, यध्वम्, ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy