SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यप्रत्ययान्त) ३ वेहा-यताम्, येताम्, यन्ताम्, यस्व येथाम् यध्वम्, यै, यावहै, यामहै ।। ४ अवेहा-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अवेहायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, द्वम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ वेहायाञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ वेहायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ वेहायिता- ", रौ, रः, से, साथे, ध्वे, हे स्वहे, स्महे ।। ९ वेहायिष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे, ष्यध्वे ष्ये, यावहे, ष्यामहे ।। १० अवेहायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। उणादिनिष्पन्नानामपि पाक्षिके व्युत्पत्तिपक्षाङ्गीकारे तु ४ वेऽहा -, ५ वेऽहायि-, १० वेऽहायि- ।। अवर्चो वर्चो भवतीति वर्चायते । अत्र वर्च : शब्दस्तद्वति वर्तते । ११५ वर्चाय - धातोरूपाणि ।। १ वर्चा - यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ वर्चाये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ वर्चा - यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ अवर्चा - यत, येताम् यन्त, यथा, येथाम्, यध्वम्, यावहि, यामहि ।। ५ अवर्चायिष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, द्वम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ वर्षायाञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ वर्चायिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् ध्वम्, य, वहि, महि ।। ८ वर्षायिता- ", रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ वर्चायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अवर्चायिष्यत, ष्येताम्, ष्यन्त, यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। Jain Education International 431 वर्चस् शब्दो रूपे, शुक्रे, तेजसि विष्टायां, चन्द्रपुत्रे च वर्तते ।। अनुन्मना उन्मना भवतीति उन्मनायते । ११६ उद्-मनाय - धातोरूपाणि ।। १ उन्मना - यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ उन्मनाये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ उन्मना - यताम्, येताम् यन्ताम्, यस्व, येथाम् यध्वम्, यै, यावहै, या है ।। ४ उदमना-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ उदमनायि ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, द्वम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ उन्मनाया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ उन्मनायिषीष्ट, यास्ताम्, रन्, ष्ठा, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ॥ ८ उन्मनायिता- ", रौ, रः, से, साथे, ध्वे, हे स्वहे, स्महे ।। ९ उन्मनायि ष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० उदमनायि - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्. ष्ये, ष्यावहि ष्यामहि ।। उन्मनस्-शब्द उत्कण्ठायुक्ते अन्यमनस्के च वर्तते ।। असुमनाः सुमना भवतीति सुमनायते । अथवा अमनस्वी मनस्वी सुभवतीति सुमनायते । ११७ सु-मनाय धातोरूपाणि || १ सुमना - यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ सुमनाये - त, याताम्, रन्, थाः, याथाम् ध्वम्, य, वहि, महि । ३ सुमना यताम्, येताम् यन्ताम्, यस्व, येथाम् यध्वम्, यै, यावहै, यामहै ।। ४ स्वमना-यत, येताम् यन्त, यथा, येथाम् यध्वम्, ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy