SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ 430 धातुरत्नाकर चतुर्थ भाग ८ संचायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ६ रेफाया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ९ संश्चायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, येथे, ष्यध्वे, ष्ये, ७ रेफायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, ध्वम्, ष्यावहे, ष्यामहे ।। य, वहि, महि।। १० असंश्चायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ८ रेफायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ष्ये, ष्यावहि, ष्यामहि।। ९ रेफायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, ष्यध्वे, ष्ये, उणादिनिष्पन्नानामपि पाक्षिके व्युत्पत्तिपक्षाङ्गीकारे तु ४ ष्यावहे, ष्यामहे ।। संशचा-, ५ संशचायि-, १० संशचायि।। १० अरेफायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, तृपचन्द्रः। अतृपत् तृपद् भवतीति तृपायते। ___ष्ये, ष्यावहि, ष्यामहि।। १११ तृपाय-धातोरूपाणि॥ 'तृफत् तृप्तौ' इत्यस्य 'रफित् कथनयुद्धहिंसादानेषु' इत्यस्य च क्रमात् “संश्चवहत्साक्षादयः" ।। उणा० ८८२ ।। इति १ तृपा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। निपातनात्, रिफत् रेहत्।। २ तृपाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, अरेहद् रेहद् भवतीति रेहायते। महि। ११३ रेहाय-धातोरूपाणि।। ३ तृपा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै।। | १ रेहा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। ४ अतृपा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, | २ रेहाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि। यावहि, यामहि ।। ३ रेहा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ५ अतृपायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, । यावहै, यामहै।। ध्वम्, षि, ष्वहि, महि।।। | ४ अरेहा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ६ तृपाया-ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। यावहि, यामहि।। ७ तृपायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ध्वम्, । ५ अरेहायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम, ड्वम्, ढ्वम्, य, वहि, महि।। ध्वम्, षि, ष्वहि, ष्महि।। ८ तृपायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। |६ रेहाया-चक्रे, इ०।। म्बभूव, इ० ।। मास, इ० ।। ९ तृपायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ध्ये, ७ रेहायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, ष्यावहे, ष्यामहे ।। य, वहि, महि।। १० अतृपायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। ८ रेहायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। अरेफत् रेफद् भवतीति रेफायते। ९ रेहायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ध्ये, ष्यावहे, ष्यामहे ।। ११२ रेफाय-धातोरूपाणि।। १० अरेहायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, १ रेफा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। | ष्ये, ष्यावहि, ष्यामहि।। २ रेफाये-त, याताम्, रन्, था:, याथाम्, ध्वम्, य, वहि, विहन्ति गर्भमिति वेहत्, गर्भघातिन्यप्रजा स्त्री अनड्वांश्च। महि। ३ रेफा-यताम्, येताम्, यन्ताम्, यस्व, येथाम, यध्वम्, यै, अवेहद् वेहद् भवतीति वेहायते। यावहै, यामहै।। ११४ वेहाय-धातोरूपाणि।। ४ अरेफा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, १ वेहा-यते. येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामह। यावहि, यामहि।। ५ अरेफायि-ष्ट, षाताम, षत, ष्ठाः, षाथाम्, ड्ढवम्, दवम्, २ वेहाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ध्वम्, षि, ष्वहि, ष्महि ।। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy