SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यप्रत्ययान्त) ३ मन्दा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, या है ।। ४ अमन्दा-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अमन्दायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ मन्दाया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ मन्दायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, य, वहि, महि ।। ८ मन्दायिता - ", रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ मन्दायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अमन्दायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ये ष्यावहि ष्यामहि || मन्दशब्दो मूर्खे, मृदौ, अभाग्ये, रोगिणि, अल्पे, स्वतन्त्रे, खले, मदरते, शनिग्रह, हस्तभेदे, यमे, प्रलये च वर्तते ।। अमद्रो मद्रो भवतीति मद्रायते । १०८ मद्राय - धातोरूपाणि ।। १ मद्रा - यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । २ मद्राये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ४ अमद्रा-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि यामहि ।। ५ अमद्रायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, द्वम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ मद्रायाञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ मद्रायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, य, वहि, महि ।। ८ मद्रायिता- ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ मद्रायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अमद्रायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।। Jain Education International १ २ भद्रा - यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । भद्राये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ भद्रा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै ।। ये, ४ अभद्रा-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, यावहि, यामहि ।। ६ ७ भद्रशब्दो मङ्गलादिषु वर्तते ।। सम्पूर्वाचिनोतेर्डित् कत् समो मकारस्यानुस्वारपूर्वः शकारश्च । ३ मद्रा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, संश्चद् अध्वर्युः कुहकश्च । असंश्चत् संश्चद् भवतीति संश्चायते। यावहै, यामहै ।। विस्मापकीभवतीत्यर्थ इति तु क्रियारत्नसमुच्चयः । ११० संश्चाय- धातोरूपाणि || अभद्रो भद्रो भवतीति भद्रायते । १०९ भद्राय धातोरूपाणि || ५ अभद्रायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। भद्राया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, ३० ।। भद्रायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ॥ ८ भद्रायिता- "रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ भद्रायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, यावहे ष्यामहे ।। 429 १० अभद्रायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। १ २ संश्चा- यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । संश्चाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ संश्चा-यताम्, येताम्, यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।। ये, ४ असंश्चा-यत, येताम्, यन्त, यथाः, येथाम् यध्वम्, चावहि, यामहि ।। ६ ७ ५ असंश्चायिष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, ध्वम्, षि, ष्वहि ष्महि ।। संश्चाया - ञ्चक्रे, ३० ।। म्बभूव, इ० ।। मास, इ० ।। संश्चायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy