SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ 428 धातुरत्नाकर चतुर्थ भाग अशुचिः शुचिर्भवतीति शुचीयते। | ७ नीलायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, हवम्, ध्वम्, १०४ शुचीय-धातोरूपाणि।। । य, वहि, महि।। १ शुची-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। ८ नीलायिता-'",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ८ ना २ शुचीये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ९ नीलायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, ष्यध्वे, ध्ये, ष्यावहे, ष्यामहे।। महि। ३ शुची-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, | १० अनीलायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ध्यध्वम्, यावहै, यामहै।। ष्ये, ष्यावहि, ष्यामहि।। ४ अशुची-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, नीलशब्दः स्वनामख्यातवर्णादौ वर्तते।। यावहि, यामहि।। ____ अहरितो हरितो भवतीति हरितायते।। ५ अशुचीयि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ढ्वम्, ढ्वम्, १०६ हरिताय-धातोरूपाणि। ध्वम्, षि, ष्वहि, महि।। १ हरिता-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, ६ शुचीया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। यामहे। ७ शुचीयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ध्वम्, प्वम् | २ हरिताये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, य, वहि, महि।। महि। ८ शुचीयिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ३ हरिता-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ९ शुचीयि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ध्ये, यावहै, यामहै। ष्यावहे, ष्यामहे ।। १० अशुचीयि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ४ अहरिता-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, यावहि, यामहि।। ष्ये, ष्यावहि, ष्यामहि।। शुचिशब्दो वह्नौ, चित्रकवृक्षे, ज्येष्ठमासे, आषाढमासे. ५ अहरितायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, शुद्धाचरणे, शृङ्गाररसे, ग्रीष्मे, शुद्धमन्त्रिणि, अग्निभेदे, श्वेतवर्णे ध्वम्, षि, ष्वहि, महि।। तद्वति च, वर्तते।। ६ हरिताया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। अनीलो नीलो भवतीति नीलायते। ७ हरितायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, १०५ नीलाय-धातोरूपाणि।। ध्वम्, य, वहि, महि।। | ८ हरितायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। १ नीला-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, | ९ हरितायि-ष्यते, ध्येते, ष्यन्ते, ष्यसे, ज्येथे, ष्यध्वे, ध्ये, यामहे। २ नीलाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, | ष्यावहे, ष्यामहे ।। १० अहरितायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, महि। ३ नीला-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, | ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। यावहै, यामहै।। हरितशब्दो हरिद्वर्णादौ वर्तते।। ४ अनीला-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, अमन्दो मन्दो भवतीति मन्दायते। यावहि, यामहि।। १०६ मन्दाय-धातोरूपाणि।। ५ अनौलायि-ट, षाताम्, षत, ठाः, षाथाम्, ड्व म्, ढ्वम्, १ मन्दा-यते. येते. यन्ते यसे. येथे. यध्वे ये. यावहे. यामहे। ध्वम्, षि, ष्वहि, महि।। | २ मन्दाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ६ नीलाया-चक्रे, इ०॥ म्बभूव, इ०।। मास, इ०।। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy