SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यप्रत्ययान्त) 427 ७ पण्डितायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ४ अकण्डरा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ध्वम्, य, वहि, महि।। यावहि, यामहि ।। ८ पण्डितायिता-",रौ, रः, से, साथे, ध्वे, हे, स्वहे. स्महे॥ ५ अकण्डरायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, इवम, ९ पण्डितायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, ढ्वम्, ध्वम्, षि, ष्वहि, ष्महि ।। ष्यावहे, ष्यामहे ।। ६ कण्डराया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। १० अपण्डितायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ७ कण्डरायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ट्वम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। ___ध्वम्, य, वहि, महि।। आण्डरो मूर्यो मुष्करश्च। अनाण्डर आण्डरो भवतीति ८ कण्डरायिता-",रौ, , से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ कण्डरायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, ष्यध्वे, ष्ये, आण्डरायते। ष्यावहे, ष्यामहे ।। १०१ आण्डराय-धातोरूपाणि।। १० अकण्डरायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, १ आण्डरा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, ___ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। यामहे। जठरेति बहुचनात् 'कडुङ् गतौ' इत्यस्य अरे कण्डरः। २ आण्डराये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, | कण्डराशब्दः स्नायुसंघाते वर्तते।। महि। अफेन: फेनो भवतीति फेनायते। ३ आण्डरा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै।। १०३ फेनाय-धातोरूपाणि।। ४ आण्डरा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, १ फेना-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। यावहि, यामहि।। २ फेनाये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, ५ आण्डरायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, महि। ध्वम्, षि, ष्वहि, महि।। ३ फेना-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ६ आण्डराया-चक्रे, इ०।। म्बभूव, इ०।।मास, इ०।। ___यावहै, यामहै।। ७ आण्डरायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ४ अफेना-यत, येताम, यन्त, यथाः, येथाम, यध्वम्, ये, ध्वम्, य, वहि, महि ।। ८ आण्डरायिता-",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ आण्डरायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ध्येथे, ष्यध्वे, ध्ये, ५ अफेनायि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, ष्यावहे, ष्यामहे ।। ध्वम्, षि, ष्वहि, ष्महि ।। १० आण्डरायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम, ६ फेनाया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ०॥ ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। ७ फेनायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ध्वम्, अकण्डरः कण्डरो भवतीति कण्डरायते। य, वहि, महि।। १०२ कण्डराय-धातोरूपाणि॥ ८ फेनायिता-",रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे।।। १ कण्डरा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, | ९ फेनायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, यामहे। ष्यावहे, ष्यामहे ।। २ कण्डराये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, १० अफेनायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ध्येथाम्, ष्यध्वम्, महि। ष्ये, ष्यावहि, ष्यामहि ।। ३ कण्डरा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ___ फेनशब्दो दुग्धजलादेरुपर्युपरिस्थे बुबुदाकारे पदार्थे । यावहै, यामहै।। | हिमाद्रौ च वर्तते।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy