SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ 426 ४ औत्सुकायत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ औत्सुकायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, द्वम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ उत्सुकाया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ उत्सुकायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि || ८ उत्सुकायिता - "रौ, रः, से, साधे, ध्वे, हे, स्वहे, स्महे ।। ९ उत्सुकायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० औत्सुकायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। न प्रादिरप्रत्ययः ॥ १३ ॥ ३२४ ॥ इत्यत्राप्रत्यय इति वचनान्नात्रोदो धातोरवयवत्वप्रतिषेधः । उत्सुकशब्द इष्टार्थसम्पादनाय उद्युक्ते, अभीष्टो गमिष्यतीत्युत्कण्ठान्विते च वर्तते ।। अशीघ्रः शीघ्रो भवतीति शीघ्रायते । ९८ शीघ्राय - धातोरूपाणि ।। १ शीघ्रायते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ शीघ्राये - त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि । ३ शीघ्रा यताम्, येताम्, यन्ताम्, यस्व येथाम्, यध्वम्, यावहै, यामहै । ४ अशीघ्रा-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अशीघ्रायि-ष्ट, पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ शीघ्राया - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ शीघ्रायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ शीघ्रायिता- "रौ, रः, से, साथे, ध्वे, हे स्वहे, स्महे ।। ९ शीघ्रायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे ष्ये, यावहे, ष्यामहे ।। १० अशीघ्रायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, यावहि ष्यामहि ।। Jain Education International धातुरत्नाकर चतुर्थ भाग शीघ्रशब्दो विलम्बाभावे, त्वरिते तद्वति च वर्तते ।। अचपलश्चपलो भवतीति चपलायते । ९९ चपलाय - धातोरूपाणि || १ चपला- यते, येते, यन्ते, यसे, येथे, यध्वं ये, यावहे, यामहे । २ चपलाये - त, याताम्, रन्, था, याथाम्, ध्वम्, य, वहि, महि । ३ चपला- यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, या है ।। ४ अचपला-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये. यावहि, यामहि ।। ५ अचपलायिष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, द्वम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ चपलायाञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ चपलायिषीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम्, य, वहि, महि || ८ चपलायिता- ", रौ, रः, से, साधे, ध्वे, हे, स्वहे, स्महे ।। ९ चपलायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे, प्यं, ष्यावहे, ष्यामहे ।। १० अचपलायिष्यत, ष्येताम् ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। चपलाशब्दश्चश्चलादिषु वर्तते ।। अपण्डित : पण्डितो भवतीति पण्डितायते । १०० पण्डिताय - धातोरूपाणि ।। १ पण्डिता - यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ पण्डितायेत, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ पण्डिता यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै। ४ अपण्डितायत, येताम् यन्त, यथा:, येथाम् यध्वम्, ये, यावहि, यामहि ।। ५ अपण्डितायिष्ट, पाताम्, षत, ष्ठाः पाथाम् इदवम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ पण्डितायाञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy