SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ 423 नामधातुप्रक्रिया (क्यङ्प्रत्ययान्त) ३ प्राश्- यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, . सजुषिषी- ष्ट, यास्ताम्, रन्, ठाः, यास्थाम, ध्वम्, य. यावहै, यामहै।। वहि, महि।। ४ अप्राश्-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ८ सजुष्यिता (सजुषिता)- ",रौ, र:, से, साथे, श्वे. हे, यावहि, यामहि ।। स्वहे, स्महे ।। ५ अप्राश्यि- ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, ९ सजुष्यि (सजुषि)- ष्यते, ज्येते, ष्यन्ते, प्यसे, प्येथे, ष्यध्वे, ध्वम्, षि, ष्वहि, ष्महि ।। ध्ये, ष्यावहे, ष्यामहे ।। अप्राशि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ध्वम्, षि, १० असजुष्यि (असजुषि)-ष्यत, ध्येताम्, ष्यन्त, ष्यथाः, ष्वहि, महि।। ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। ६ प्राश्या (प्राशा)- चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ०॥ ओज इव ओजस्वीव आचरतीति ओजायते। ७ प्राश्यिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि।। ९० ओजाय-धातोरूपाणि।। प्राशिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, | १ ओजा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, वहि, महि।। यामहे। ८ प्राश्यिता (प्राशिता)-",रौ, रः, से, साथे, ध्वे, हे, स्वहे, ओजाये-त. याताम, रन, था:, याथाम्, ध्वम्, य, वहि, स्महे। महि। ९ प्राश्यि (प्राशि)- ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, । ष्ये, ष्यावहे, ष्यामहे ।। | ३ ओजा-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै।। १० अप्राश्यि (अप्राशि)-ष्यत, ध्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। | ४ औजा-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, दिधुदिति क्विपि निपातनात् प्रश्नशीलः प्राट्य अनुनासिके. यावहि, यामहि ।। चेति च्छस्य शः।। ५ औजायि-ष्ट, षाताम्, षत, ष्ठाः, पाथाम, इढ्वम्, दवम्, सह जुषते इति सजूः, स इवाचरतीति सजुष्यते। ध्वम्, षि, ष्वहि, महि।। ८९ सजुष्य-धातोरूपाणि।। ओजाया-ऋक्रे, इ० ।। बभूव, इ० ।। मास, इ०।। | ७ ओजायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ध्वम्, १ सजुष् -यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे ।। य, वहि, महि।। २ सजुष्ये- त, याताम्, रन, थाः, याथाम, ध्वम. य. वहि. ८ ओजायिता-",रौ, रः, से, साथे, ध्वे, हे, स्वहे. स्महे ।। महि।। ९ ओजायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे, ष्यध्वे, ष्ये, ३ सजुष्- यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, ष्यावहे, ष्यामहे ।। यावहै, यामहै।। १० औजायि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ४ असजुष्-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, ष्ये, ष्यावहि, ष्यामहि ।। यावहि, यामहि।। ओजोऽप्सरसः ।। ३।४।२८।। इति सलुक् ।। ५ असजुष्यि- ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, वम्, अप्सरा इवाचरतीति अप्सरायते। ध्वम्, षि, ष्वहि, ष्महि ।। ९१ अप्सराय-धातोरूपाणि।। असजुषि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ध्वम्, षि, ष्वहि, महि।। १ अप्सरा-यते, येते, यन्ते, यसे, येथे, यध्वे, ये यावहे, ६ सजण्या (सजषा)-. इ०॥म्बभव. इ०। मास. इ०।।। यामहे। ७ सजुष्यिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, २ अप्सराये-त, याताम्, रन्, थाः, याथाम, ध्वम्, य, वहि, ध्वम्, य, वहि, महि।। | महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy