SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ 424 ३ अप्सरा-यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ आप्सरा-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ आप्सरायि-ष्ट पाताम्, षत, ष्ठाः, षाथाम् इदवम्, दवम्, ध्वम्, पि, ष्वहि ष्महि ।। ६ अप्सराया-चक्रे, इ० ॥ म्बभूव, इ० ॥ मास, ३० ॥ ७ अप्सरायिषीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम् य, वहि, महि ।। ८ अप्सरायिता - ", रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ अप्सरायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० आप्सरायिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। ओजोऽप्सरसः ।। ३ । ४ । २८ ।। इति सलुक् ॥ पय इवाचरतीति पयासते, पयस्यते । ९२ पयस्य धातोरूपाणि ।। १ पयस् - यते येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे ।। २ पयस्ये- त, याताम्, रन्, था, याथाम् ध्वम्, य, वहि, महि ।। ३ पयस्- यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यै यावहै, यामहै । ४ अपयस्-यत, येताम् यन्त, यथा:, येथाम् यध्वम्, ये, यावहि, यामहि ।। ५ अपयस्थि- ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, द्वम्, षि, ष्वहि ष्महि ।। ध्वम्, अपयसि ष्ट, षाताम् षत, ष्ठाः, षाथाम् ड्वम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ पयस्या ( पयसा ) - ञ्चक्रे, इ० ।। म्बभूव, इ० ॥ मास, इ० ।। ७ पयस्विषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। पयसिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ।। ८ पयस्थिता ( पयसिता) - "रौ, रः, से, साधे, ध्वे, हे, स्वहे, स्महे ।। Jain Education International धातुरत्नाकर चतुर्थ भाग ९ पयस्य ( पयसि ) - ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे, ये, यावहे, ष्यामहे ।। १० अपयस्य (अपयसि ) - ष्यत, ष्येताम्, ज्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। सो वा लुक् च ॥। ३।४।२७।। इति सलुगभावपक्षे निरुक्तरूपाणि - सलुकित्विमानि ।। ९३ पयाय - धातोरूपाणि ।। पया-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । पयाये - त, याताम्, रन् थाः, याथाम् ध्वम् य, वहि, महि । ३ पया-यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।। १ २ ४ अपया-यत, येताम् यन्त, यथा:, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अपयायि-ष्ट, षाताम् षत, ष्ठाः, षाथाम् इदवम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ पयाया - ञ्चक्रे, इ० ॥ म्बभूव, इ० ॥ मास, इ० 11 ७ पयायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ पयायिता- ", रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ पयायिष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये, यावहे ष्यामहे ।। १० अपयायिष्यत, प्येताम्, ष्यन्त, ष्यथाः ष्येथाम्, ष्यध्वम्, ये ष्यावहि ष्यामहि ।। मतान्तरेऽप्सरस एव सलोप इति अन्यत्र सकारविशिष्टान्येव 'पयस्ते' इत्यादिनिरूपाणि भवन्ति । केषाश्चिन्मते ओजः शब्दे वैकल्पिकसलोप इति 'ओजस्यते' इत्याद्यपि ।। 'लीहींक् आस्वादने' लेढीति लिट् स इवाचरतीति लिह्यते । ९४ लिह्य धातोरूपाणि ।। २ १ लिह-यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । लिह्ये- त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । ३ लिह-यताम्, येताम्, यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।। ४ अलि-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy