SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ 422 गीरिवाचरतीति गीर्यते । ८५ गीर्य - धातोरूपाणि ।। ९ गीर् -यते, येते, यामहे ।। २ गीर्ये - त, याताम्, रन्, था, याथाम् ध्वम्, य, वहि, महि ।। ३ गीर्- यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।। यन्ते, यसे, येथे, यध्वे ये, यावहे, ४ अगीर्यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अगीर्यि (अगिरि) - ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ गोर्या (गिरा ) - ञ्चक्रे, इ० ॥ म्बभूत्र, इ० ।। मास, इ० ।। ७ गीर्दिषी (गोरिपी) - ष्ट, यास्ताम्, रन्, ष्ठा, यास्थाम्, द्वम्, ध्वम्, य, वहि, महि ।। ८ गीर्यिता ( गीरिता) - "रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ॥ ९ गोर्यि (गिरि) - ष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे ष्यध्वे ये ष्यावहे, ष्यामहे ।। १० अगीर्यि (अगिरि) - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।। भ्वादेर्नामिन इति दीर्घत्वम् ॥ 'फुल्ल विकसने' सुफुल्लतीति सुफुल् स इवाचरतीति सुफुल्ये । ८६ सु-फुल्ल्य - धातोरूपाणि ।। १ सुफुल्ल् यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे ।। २ सुफुल्ल्ये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि ।। ३ सुफुल्ल्- यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, ये, यावहै, यामहै ।। ४ स्वफुल्लू-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ स्वफुल्ल्यि (स्वफुल्लि ) - ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ सुफुल्ल्या (सुफुल्ला) - ञ्चक्रे, इ० ।। म्बभूव इ० ।। मास, इ० || Jain Education International धातुरत्नाकर चतुर्थ भाग ७ सुफुल्ल्यिषी (सुफुल्लिपी) - प्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, द्वम्, ध्वम्, य, वहि, महि ।। ८ सुफुल्ल्यिता (सुफुल्लिता) - ", रौ, र:, से, साथ, ध्वं, हे, स्वहे, स्महे ।। ९ सुफुल्ल्यि (सुफुल्लि) - ष्यते, ष्येते, प्यन्ते ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० स्वफुल्ल्यि (स्वफुल्लि ) - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। द्यौरिवाचरतीति दिव्यते । ८७ दिव्य धातोरूपाणि । । १ दिव् यते येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे ।। २ दिव्ये- त, याताम्, रन्, था, याथाम् ध्वम्, य, वहि, महि ।। ३ दिव्यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै । ४ अदिव्-यत, येताम् यन्त, यथा: येथाम् यध्वम् ये, यावहि, यामहि ।। ५ अदिव्यि ( अदिवि ) - ष्ट पाताम्, पत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ दिव्या (दिवा) - ञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ दिव्यिषी (दिविषी) - ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम्, य, वहि, महि || ८ दिव्यता (दिविता) - "रौ, र:, से, साधे, ध्वे, हे, स्वहे, स्महे ।। ९ दिव्य (दिवि) - ष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अदिव्यि ( अदिवि ) - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। दिवेर्डिविति डिवि दिव्-शब्दनिष्पत्तिः अत्र नाम्यादेर्ध्वादिसमबन्धित्वाभावात् भ्वादेरित्यादिना न दीर्घत्वम् । पृच्छतीति प्राट् स इवाचरतीति प्राश्यते । ८८ प्राश्य धातोरूपाणि ।। १ प्राश् यते, येते, यन्ते, यसे येथे यध्वं ये, यावहे, यामहे ।। २ प्राश्ये- त, याताम्, रन् थाः, याथाम् ध्वम् य, वहि, महि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy