SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यप्रत्ययान्त) ककुविवाचरतीति ककुभ्यति । ८२ ककुभ्य धातोरूपाणि । । १ ककुभ् - यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे ।। २ ककुभ्ये- त, याताम्, रन् थाः, याथाम्, ध्वम्, य, वहि, महि ।। ३ ककुभ् यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, याम है ।। ४ अककुभ्-यत, येताम्, यन्त, यथा:, येथाम्, यध्वम्, ये, यावहि, यामहि ।। ५ अककुभ्यि ष्ट, षाताम् षत, ष्ठाः, षाथाम्, इवम्, द्वम्, ध्वम्, षि, ष्वहि ष्महि ।। अककुभि ष्ट, षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ ककुभ्या ( ककुभा ) - ञ्चक्रे, इ० ।। म्बभूव, इ० ॥ मास, इ० ॥ ७ ककुभ्यिषी- ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, ध्वम्, य, वहि, महि ॥ ककुभिषी - ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, वहि, महि ॥ ८ ककुभ्यिता ( ककुभिता ) - ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ ककुभ्यि ( ककुभि ) - ष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, प्यामहे ।। १० अककुयि (अककुभि ) - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। अयमिवाचरतीति इदम्यते । ८३ इदभ्य धातोरूपाणि ।। १ इदम् - यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे ॥ २ इदम्ये- त, याताम्, रन्, था, याथाम् ध्वम्, य, वहि, महि ।। ३ इदम्- यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहै, याम है ।। ४ ऐदम्-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। Jain Education International 421 ५ ऐदम्यि ष्ट, षाताम् षत, ष्ठाः, षाथाम् ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ऐदमि-ष्ट, षाताम्, पत, ष्ठाः, षाथाम्, ड्वम, ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ इदम्या (इदमा) - ञ्चक्रे, इ० ॥ म्बभूव इ० ॥ मास, इ० ।। इदम्यिषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। इदमिषी - ष्ट, यास्ताम्, रन्, ष्ठा, यास्थाम्, ध्वम्, य वहि, महि ।। ८ इदम्यिता ( इदमिता) - ", रौ, रः, से, साथ, ध्वे, हे, स्वहे, स्महे ।। ९ इदम्यि ( इदमि) - ष्यते, प्येते, प्यन्ते, ष्यसे, ष्येथे, प्यभ्वे, ष्ये, ष्यावहे, ष्यामहे ।। १० ऐदम्यि ( ऐदमि ) - ष्यत, प्येताम् व्यन्त यथा:, प्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि ।। 'जयमाचक्षाणो जय् स इवाचरतीति जय्यते । ८४ जय्य धातोरूपाणि ।। १ जय् -यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे ॥ २ जय्ये- त, याताम्, रन् था:, याथाम्, ध्वम् य, वहि, महि ।। ३ जय्- यताम्, येताम्, यन्ताम्, यस्त्र, येथाम्, यध्वम्, ये, यावहै, यामहै ।। ४ अजय्-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये यावहि, यामहि ।। ५ अजय्यि (अजय) - ष्ट पाताम्, पत, ष्ठाः षाथाम्, ड्वम्, दवम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ जय्या (जया) - शक्र, इ० 11 म्बभूव इ० ॥ मास इ० ॥ ७ जय्यिषी (जयिषी) - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि || ८ जय्यिता ( जयिता) - "रौ, र:, से, साथ, भ्वं, हे, स्वहे, स्महे ।। ९ जय्यि (जयि ) - ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे ष्यध्वे ष्ये ष्यावहे, ष्यामहे ।। १० अजय्यि (अजय) - ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्. ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy