SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ 30 धातुरत्नाकर चतुर्थ भाग ११४ मुर्छा (मुर्छ) मोहसमुच्छ्राययोः।! ११६ स्मुर्छा (स्मुर्छ) विस्मृतौ।। १ मो-मूीति, मोर्ति, मूर्तः, मूर्छति, मूर्छाषि, मोर्षि, मूर्थः, | १ सो-स्मोर्ति, स्मूर्छाति, स्मूर्तः, स्मूर्छति, स्मूर्छाषि, स्मोर्षि, मर्थ, मूर्छामि, मोर्मि, मूर्छः, मूर्वंः, मूर्मः ।।। स्मूर्थः, स्मूर्थ, स्मूर्छामि, स्मोर्मि, स्मूर्छ:, स्मूर्वः, स्मूर्मः ।। २ मोमूर्छ-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, । २ सोस्मूर्छ-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। ___ याव, याम।। ३ मोमोर्तु, मोमू-छींतु, त्, तम्,ि र्छतु, हि, त्, तम्, र्त, | ३ सोस्मोर्तु, सोस्मू-/तु, त्, म्,ि छत, हि, ति, तम्, छानि, छवि, मि।। र्त, बॅनि, वि, र्छाम।। ४ अमो-मूर्चीत्, मोः, मूर्ताम्, मूर्छः, मूर्छाः, मोः, मूर्तम्, मूर्त, | ४ असो- स्मू/त, स्मोः, स्मृर्ताम, स्मर्छः, स्मृीः , स्मोः, मूर्छम्, मूर्छ, मूर्वं, मूर्म।। स्मूर्तम्, स्मूर्त, स्मूर्छम्, स्मूर्छ, स्मूर्वं, स्मूर्म।। ५ अमोमूर्छ-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ असोस्मूर्छ-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इम।। __ इष्म।। ६ मोमूर्छा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। |६ सोस्मूर्छा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ मोमूर्छया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ सोस्मूर्छया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ मोमूर्छिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ सोस्मूर्छिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ मोमर्छिष्य-अति, अत:, अन्ति। असि. अथ:. अथ। आमि ९ सोस्मूर्छिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आवः, आमः।। १० अमोमूर्छिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, १० असोस्मूर्छिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आम।। ।।मोहर्छयादित्यादौ, यकारस्य सानुनासिकत्वे मोहर्यादित्यादि।। सोस्मूादित्यादौ सोस्मूर्यादित्यादि।। ११५ स्फुर्छा (स्फुर्छ) विस्मृतौ।। ११७ युछ (युछ) प्रमादे।। १ पो-स्फोर्ति, स्फूछीति, स्फूर्तः, स्फूर्छति, स्फूर्जीषि, स्फोर्षि, स्फूर्थः, स्फूर्थ, स्फीमि, स्फोर्मि, स्फर्छः, स्फुरवः | १ यो-युच्छीति, योष्टि, युष्टः, युच्छति, युच्छीषि, योक्षि, युष्ठः, स्फूर्मः।। युष्ठ, युच्छीमि, योश्मि, युच्छः, व, युश्मः।। २ पोस्फूर्छ-यात, याताम्, युः। याः, यातम, यात। याम्, । २ योयुच्छ्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याव, याम।। ३ पोस्फोर्तु, पोस्फू-छीतु, त्, त्म्, छतु, हि, त्, तम्, ३ योयोष्टु, योयु-च्छीतु, ष्टात्, ष्ठाम्, च्छतु, डि, ष्टात्, ष्टम्, ष्ट, त, छानि, छवि, मि।। च्छानि, च्छाव, च्छाम।। ४ अपो-स्फोः, स्फूर्चीत्, स्फूर्ताम्, स्फूर्छः, स्फूझैः, स्फोः, ४ अयो-युच्छीत्, योट्, योड्, युष्टाम्, युच्छुः, युच्छीः, योट, स्फूर्तम्, स्फूर्त, स्फूर्छम्, स्फूर्छ, स्फूरवँ, स्फूर्म।। । योड्, युष्टम्, युष्ट, युच्छम्, युच्छ, युर्वं, युश्म।। ५ अपोस्फूर्छ-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अयोयुच्छ्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इप्म।। इष्म।। ६ पोस्फूर्छा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ योयुच्छा-ञ्चकार इ० ।। ग्बभूव इ० ।। मास इ० ।। ७ पोस्फूर्छया-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। | ७ योयुच्छया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ पोस्फूर्छिता-'', रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ८ योयुच्छिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ पोस्फूर्छिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ योयुच्छिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आव:, आमः।। १० अपोस्फर्छिप्य-अत, अताम, अनु। अः, अतम, अत। अम. | १० अयोयुच्छिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आम।। पोस्फूछादित्यादौ पोस्फूराँदित्यादि।। योयुच्छ्यादित्यादौ योयुश्याँदित्यादि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy