SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ यनुवन्त प्रक्रिया (भ्वादि) ११८ बृज (ज) गतौ ।। १ दरि-धति भृजीति धृक्तः, श्रृजति धृजीषि, घर्ति, धृक्थः, धृक्थ, धृजीमि, धर्म, श्रृज्वः, धृज्मः ॥ २ दरिवृज्यात्, याताम् युः या यातम् यात याम्, याव, याम ॥ ३ दरिक्त, दरि जीतु तात् काम, जतु, ग्धि, तात्, क्ताम्, क्तम्, क्त, जानि, जाव, जाम ।। ४ अदरि-जीत् धर्क, धर्म, धृक्ताम, भृजुः, धूजी, धर्क, धर्ग, धृक्तम्, धृक्त, धृजम्, धृज्व, धृज्म ।। ५ अदरिधर्ज ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इयम्, इष्व, इष्म || ६ दरिकार ३० ॥ म्बभूव ३० ।। मास ३० ।। ७ दरिवृज्यात स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ दरिवर्जिता " रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ दरिधर्जिष्य्-अति, अतः अन्ति । असि अथ, अथ आमि आवः आमः ॥ १० अदरिधर्जिष्य्-अत्, अताम्, अन् अ:, अतम्, अत । अम, आव, आम ।। पक्षे दरि-स्थाने दरी - इति दर्-इति च ज्ञेयम् ।। ११९ धृजु (धृञ्ज) गतौ ॥ १ दरीधृ - ञ्जीति, ङ्कि, ङ्गः, ञ्जति, ञ्जीषि, ङ्घि, ङ्क्थः, ङ्क्थ, प्रीमि जिज्म, उज्वः, उज्मः ॥ २ दरीधृज् - यात्, याताम् युः । या यातम्, यात । याम्, याव, याम ।। ३ दरी तुङ्गाङ्गाम्, अतु धिङ्गात् ङ्गम, ङ्क, जानि, जाव, जाम || ४ अदरी-जीत नाम, जुजी, न्, म झ ञ्यम्, " ज्व, म ।। ५ अदरीसृज्ज्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट। इषम्, इष्व, इष्म || ६ दरीधृञ्जा-ञ्जकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ दरीधृञ्जया-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। " 7 ८ दरीवृञ्जिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ दरीवृञ्जिष्य्-अति, अत: अन्ति । असि अथः, अथ आमि आवः आम: ।। १० अदरीधृञ्जिष्य्-अत्, अताम्, अन् अ:, अतम्, अत। अम, आव, आम ।। पक्षे दरी-स्थाने दरि - इति दर् - इति च ज्ञेयम् ॥ Jain Education International १२० ध्वज (ध्वज्) गतौ ।। १ दाध्व- जीति, क्ति, क्तः, जति, जीषि, क्षि, क्थः, क्थ, जीमि, ग्मि, ग्वः, ग्मः ॥ २ दध्वज्यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम ॥ ३ दाध्व- जीतु, क्तु, क्तात्, क्ताम्, जतु, ग्धि, क्तात्, क्तम्, क्त, जानि, जाव, जाम | ४ अदाध्व-जीत्, क्, ग्, क्ताम्, जुः, जी, क्, ग्, क्तम्, क्त, जम्, ज्व, ज्म ॥ ५ अदाध्वाज्, अदाध्वज्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । 31 इषम्, इष्व, इष्म ॥ ६ दाध्वजा - ञ्चकार इ० || म्बभूव इ० ॥ मास इ० ॥ ७ दाध्वज्यात् स्ताम् सुः ८ दाध्वजिता- ", रौ, रः । सि, स्तम्, स्त। सम, स्व, स्म ।। स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ दाष्वजिष्य्-अति, अतः अन्ति। असि, अथः अथ आमि , आवः, आमः ।। १० अदाध्वजिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम, आव, आम ।। १२१ ध्वजु (ध्वञ्ज्) गतौ ।। १ दाब्वखीति ङ्गि : जति जीषि, डि, दक्थः, इक्थ ञ्जीमि, मि, ज्वः, ज्मः ॥ २ दाब्वज्यात्, याताम् युः । याः, यातम् यात याम्, याव, याम ।। ३ दाव जीतु क्तु ङ्गाङ्गाम, तु धिङ्गात् ङ्गम् - जानि, ञ्जाव, जाम || ४ अदाध्वीत् नाम जी, नङ्गमङ्गम् " ज्व, म॥ ५ अदाध्वज्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ दाध्वञ्जा-ञ्जकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ दाखञ्ज्या तु स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ दाध्वञ्जिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ दाध्वञ्जिष्य्-अति, अतः, अन्ति। असि, अथ, अथ आमि आवः, आमः ।। १० अदावञ्जिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy