SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ लुबन्त प्रक्रिया (भ्वादि) ११० लाछु (लाञ्छ्) लक्षणे ॥। १ ला - लाञ्छीति, लांष्टि, लांष्टः, लाञ्छति, लाञ्छषि, लाति, लांष्ठः, लांष्ठ, लाञ्छीमि, लांश्मि, लांच्छ:, लांइँव, लांश्मः ।। २ लालाञ्छ्- यात्, याताम् युः । या:, यातम्, यात । याम्, याव, याम।। ३ ला लाञ्छीतु, लांष्टु, लांष्टात्, लांष्ठाम्, लाञ्छतु, लाण्डुि, लांष्टात्, लांष्टम्, लांष्ट, लाञ्छानि, लाञ्छाव, लाञ्छाम ।। ४ अला- लाञ्छीत्, लान्, लांष्टाम्, लाञ्छुः लाञ्छी:, लान्, लांष्टम्, लांष्ट, लाञ्छम्, लाञ्छु, लांखँ, लांश्म ।। ५ अलालाञ्छ्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ लालाञ्छा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ लालाञ्छया-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ॥ ८ लालाञ्छिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ लालाञ्छिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ॥ १० अलालाञ्छिष्य्-अत्, अताम्, अन् अ:, अतम्, अत। अम, आव, आम।। || लालाञ्छ्यादित्यादौ लालाश्यदित्यादि । । १११ वाछु (वाञ्छ्) इच्छायाम् ।। १ वा वाञ्छीति, वांष्टि, वांष्टः, वाञ्छति, वाञ्छीषि, वाणि, वांष्टः, वांष्ठ, वाञ्छीमि, वांश्मि, वांश्व, वांश्मः ॥ २ वावाञ्छ्रयात्, याताम् युः । याः, यातम् यात । याम्, याव, याम ॥ ३ वा वाञ्छीतु, वांष्टु, वांष्टात्, वांष्टाम्, वाञ्छतु, वाण्ड्डुि, वांटात्, वांष्टम्, वांष्ट, वाञ्छानि वाञ्छाव, वाञ्छाम ।। ४ अवा- वाञ्छीत् वान्, वांष्टाम्, वाञ्छु, वाञ्छी: वान्, वांष्टम्, वांष्ट, वाञ्छम्, वाञ्छ्व, वांश्व, वांश्म ।। ५ अवावाञ्छ्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ ६ वावाञ्छाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ वावाञ्छया-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ।। ८ वावाञ्छिता- " रौ, रः । सि, स्थः, स्थ, स्मि, स्वः, स्मः ॥ ९ वावाञ्छिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अवावाञ्छिष्य्-अत्, अताम्, अन् । अ:, अतम्, अत । अम, आव, आम ।। || वावाञ्छ्यादित्यादौ वावाश्यादित्यादि । । Jain Education International 29 ११२ हीछ (ह्रीछ) लज्जायाम् ॥ १ जेही-च्छीति, ष्टि, ष्टः, च्छति, च्छीषि, क्षि, ष्ठः, ष्ठ, च्छीमि, श्मि, च्छ्छः, रँव, श्मः ।। २. जेहीच्छ् - यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ जेही-च्छीतु ष्टु ष्टात्, ष्ठाम्, च्छु, ड्डि, ष्टात्, ष्टम्, ष्ट, च्छानि च्छाव, च्छाम ।। ४ अजेही-च्छीत् ट् ड्, ष्टाम् च्छुः, च्छी:, ट्, ड्, ष्टम्, ष्ट, च्छम्, च्छ्छु, श्वँ, श्म।। ५ अजेहीच्छ्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ जेहीच्छा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जेहीच्छया-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ॥ ८ जेहीच्छिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ जेहीच्छिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आम: ।। १० अजेहीच्छिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत । अम, आव, आम ।। || ह्रीच्छ्यादित्यादौ जेहीश्यादित्यादि । । १९३ हुर्छा (हुर्छ) कौटिल्ये ।। १ जो - हूर्धीति, होर्ति, हूर्त:, हूर्छति, हूर्छाषि, होर्षि, हूर्थ:, हूर्थ, हूर्छामि, होर्मि, हूर्धः, हू, हूर्मः ॥ २ जोहूर्छ - यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम ॥ ३ जो-हूर्धीतु, होर्तु, हूर्तात्, हूर्ताम्, हूर्छतु, हूर्हि, हूर्तात्, हूर्तम्, हूर्त, हूर्छानि, छव, छमि ।। ४ अजो- हूर्छात्, हो:, हूर्ताम्, हूर्छ:, हूर्छा:, हो:, हूर्तम्, हूर्त, हूर्छम्, हूर्छ, हू, हूर्म ।। ५ अजोहूर्छ-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ ६ जोहूर्छा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जोहूर्छया-त्, स्ताम्, सु: । :, स्तम्, स्त। सम्, स्व, स्म ॥ ८ जोहूर्छिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ जोहूर्छिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अजोहूर्छिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत। अम, आव, आम।। ।। जोहूर्छयादित्यादौ, यकारस्य सानुनासिकत्वे जोहूँर्यादित्यादि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy