SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 28 १०६ गुच् (गुच्) स्तेये ।। १ जो ग्रुचीति, ग्रोक्ति, युक्तः, ग्रुचति, ग्रुचीषि, ग्रोक्षि, ग्रुक्थः, ग्रुक्थ, ग्रुचीमि, ग्रोमि, गुच्चः ग्रुमः ॥ " २ जोग्रुच् यात्, याताम् यु याः, यातम् यात । याम्, याव ग्राम ।। ३ जोग्रो, जोनू चीतु तात्, ताम्, चतु, ग्धि, क्तात् क्तम्, क्त चानि, चाव, चाम।। ४ अजो- ग्रोक, ग्रोग, ग्रुचीत्, ग्रुक्ताम्, ग्रुचुः, ग्रुची, ग्रोक् ग्रोग, ग्रुक्तम्, युक्त, ग्रुचम्, ग्रुच्व, ग्रुच्म ॥ ५ अजोग्रोच्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ जोग्रोचा शकार इ० ॥ म्बभूव ३० ॥ मास ३० ॥ ७ जोग्रुच्या त् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ जोग्रोचिता" रौ, र सि स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ जोग्रोचिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अजोग्रोचिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम, आव, आम ।। १०७ ग्लुचू ( ग्लुच्) स्तेये ।। १ जो ग्लोक्ति, ग्लुक्तः, ग्लुचति, ग्लुचीषि, ग्लोक्षि, ग्लुक्थः, ग्लुक्थ, ग्लुचीमि, ग्लोच्मि, ग्लुच्चः, ग्लुच्मः, ग्लुच्मि ।। २ जोग्लुच् - यात्, याताम्, युः । या:, यातम्, यात । याम्, इष्म ॥ ६ जोग्लोचा नकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ जोग्लुच्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ जोग्लोचिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ , ९ जोग्लोचिष्य्-अति, अतः अन्ति। असि अथः अथ । आमि आवः, आमः ।। १० अजोग्लोचिष्य् अत् अताम्, अन् अ अतम्, अत अम, आव, आम।। धातुरत्नाकर चतुर्थ भाग १०८ म्लेछ (म्लेछ) अव्यक्तायां वाचि ।। १ मेम्लेच्छीति, ष्टि, ष्ट:, च्छति, च्छीषि, क्षि, ष्ठः, ष्ठ, च्छीमि, श्मि, व च्छुः श्मः ॥ " २ मेम्लेच्छ् - यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ मेम्लेच्छीतु टु ष्टात् ष्टाम् च्छतु ड्डि ष्टात् ष्टम्, ष्ट, च्छानि च्छाव, च्छाम ॥ ४ अमेम्लेच्छीत् द, इ ष्टाम् च्छु, च्छी, द, इ, ष्टम्, ष्ट, च्छम्, च्छ्छु, श्वँ, श्म ॥ ५ अमेम्लेच्छ-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, Jain Education International इष्म ।। ६ मेम्लेच्छा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ मेम्लेच्छया तु स्ताम् सुः ८ मेम्लेच्छिता" रौ र स्मः ।। याव, याम ।। ३ जोग्लोक्त, जोग्लुचीतु तात्, ताम्, चतु, ग्भि, छात् तम, क्त, चानि, चाव चाम।। ४ अजो ग्लुचीत्, ग्लोक, ग्लोग ग्लुक्लाम्, ग्लुचुः, ग्लुची, ग्लोक, ग्लोग्, ग्लुक्तम्, ग्लुक्त, ग्लुचम्, ग्लुच्व, ग्लुच्म ॥ ५ अजोग्लो- ईत, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, ४ अलाल-च्छीत्, टु, ड्, ष्टाम्, च्छुः, च्छी:, टु, ड्, ष्टम्, ष्ट, च्छम् च्छू, एवं श्म ५ अलालच्छ ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इषम् इष्व इष्म || स्तम्, स्त। सम्, स्व, स्म ।। सि स्थः, स्थ, स्मि, स्वः, ९ प्रेम्लेच्छिष्य्-अति, अतः, अन्ति। असि, अथः अथ । आमि, आवः, आमः ॥ १० अमेम्लेच्छिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम आव, आम ।। मेम्लेच्छ्यात् इत्यादौ यकारस्य सानुनासिकत्वे मेम्लेश्यादित्यपि बोध्यमेवं सर्वत्र यादी प्रत्यये ॥ १०९ लछ (लछ) लक्षणे ।। १ लाल-च्छीति, ष्टि, ष्टः, च्छति, च्छीषि, क्षि, ष्ठः, ष्ठ, च्छीमि, श्मि, च्छुः श्व, श्मः ॥ २ लालच्छ्यात्, याताम् युः । याः, यातम् यात याम्, याव, याम ।। ३ लाल-च्छीतु ष्टुष्टात् ष्ठाम् च्छु, ड्ढि ष्टात् ष्टम्, ष्ट च्छानि, च्छाव, च्छाम ।। ६ लालच्छा - ञ्चकार ३० ।। म्बभूव इ० ।। मास इ० ॥1 ७ लालच्छया तु स्ताम्, सुः स्तम्, स्त सम्, स्व, स्म ।। ८ लालच्छिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ लालच्छिष्य्-अति, अत: अन्ति । असि, अथः अथ । आमि, आवः, आमः || १० अलालच्छिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत। अम, आव, आम ।। ॥ यादौ प्रत्यये लालश्यादित्याद्यपि बोध्यम् ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy