________________
यङ्लुबन्त प्रक्रिया (भ्वादि)
१०२ मुचू (Zच्) गती।।
१०४ ग्लुञ्च (ग्लुञ्च) गतौ।। १ मो-मुचीति, म्रोक्ति, मुक्तः, Zचति, मुचीषि, मोक्षि, मोख्षि, | १ जोग्लु-ञ्चीति, लि, क्तः, चति, चीषि, टि, क्थः, क्थ, मुक्थः, मुक्थ, प्रुचीमि, म्रोच्मि, मुच्वः, मुचमः।।
चीमि, ञ्च्मि, च्वः, च्मः।। २ मोमुच्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | २ जोग्लुच-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।।
याव, याम।। ३ मोप्रोक्तु, मोघु-चीतु, क्तात्, क्ताम्, चतु, ग्धि, क्तात्, क्तम्, | ३ जोग्लु-ञ्चीतु, ङ्क्त, क्तात्, क्ताम्, चतु, ग्धि, क्तात्, क्तम्, क्त, चानि, चाव, चाम।।
क्त, ञ्चानि, चाव, ञ्चाम।। ४ अमो-Zचीत्, प्रोक, स्रोग्, मुक्ताम्, छुचुः, मुची:, प्रोक, | ४ अजोग्लु-चीत्, न्, क्ताम्, चुः, ञ्ची:, न, क्तम्, क्त, ञ्चम्, म्राग, मुक्तम्, मुक्त, मुचम्, छुच्च, मुम।।
च्च, च्म।। ५ अमोम्रोच्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अजोग्लुञ्च्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
इष्म।। ६ मोनोचा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।
६ जोग्लुञ्चा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ मोमच्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ जोग्लच्या-त. स्ताम, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ मोप्रोचिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः। । ८ जोग्लञ्चिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ९ मोम्रोचिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | आवः, आमः।।
९ जोग्लुञ्चिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। १० अमोम्रोचिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आमि, आवः, आमः।। आव, आम।।
१० अजोग्लुञ्चिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, १०३ म्लुचू (म्लुच्) गतौ॥
आव, आम।। १ मो-म्लुचीति, म्लोक्ति, म्लुक्तः, म्लुचति, म्लुचीषि, म्लोक्षि,
१०५ षस्च (सञ्च) गतौ।। ___ म्लुक्थः, म्लुक्थ, म्लुचीमि/ म्लुच्मि, म्लुच्वः, म्लुच्मः॥ १ सास-चीति, ति, क्तः, ञ्चति, चीषि, क्षि, क्थः, क्थ, चीमि, २ मोम्लुच्-यात्, याताम्, युः। याः, यातम्, यात। याम्, श्च्मि, च्वः,श्च्मः।। याव, याम।।
२ सासच-यात्, याताम्, युः। याः, यातम्, यात। याम्, ३ मोम्लोक्तु, मोग्लु-चीतु, क्तात्, क्ताम्, चतु, ग्धि, क्तात्, याव, याम।। क्तम्, क्त, चानि, चाव, चाम।।
३ सास-चीतु, क्तु, क्तात्, क्ताम्, चतु, ग्धि, क्तात्, क्तम्, क्त, ४ अमो-म्लुचीत्, म्लोक्, म्लोग, म्लुक्ताम्, म्लुचुः, म्लुची:, ञ्चानि, ञ्चाव, चाम।।
म्लोक, म्लोग, म्लुक्तम्, म्लुक्त, म्लुचम्, म्लुच्च, म्लुम।। ४ असास-ञ्चीत्, क्, ग, क्ताम्, अः, ञ्ची:, क्, ग, क्तम्, क्त, ५ अमोग्लोच्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व,
श्चम्, श्च्च, श्च्य।।
असासञ्च-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ६ मोम्लोचा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०॥
इष्म।। ७ मोम्लुच्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम, स्व, स्म। |६ सासञ्चा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ८ मोग्लोचिता-'", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, | ७ सासच्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। स्मः ।।
८ सासञ्चिता-'", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ मोग्लोचिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। | ९ सासञ्चिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि. आमि, आवः, आमः।।
आवः, आमः।। १० अमोग्लोचिष्य-अत, अताम्, अन्। अः, अतम्, अत। अम, | १० असासञ्चिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।।
आव, आम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org